________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
কাজৰিহিন্দ
कार्यकारणभावानों दुग्धादीनां दध्यादिवन परिणामभूतोऽयं प्रपश्चो ब्रह्मण इति तत्वम् ।
अन्ये तु ब्रह्मणो निमित्ततामाम्नायमाना युक्त्या प्रथमं तावदबलम्बयन्ति अतिनिश्रेणिम्-अथ कबन्धी कात्यायन उपेत्य पप्रच्छभगवन् ! कुतो ह वा इमाः प्रजाः प्रजायन्त इति । तस्मै स होवाच प्रजाकामो वै प्रजापतिः स तपोऽतप्यत, स तपस्तप्त्वा स मिथुनमुत्पादयते रयि च प्राण्यं चेत्येतो मे बहुधा प्रजाः करिष्यत इति, आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत् सर्वं यन्मूर्त च सम्मान्मूतिरेव रायः। अश्व आदित्य उदयन् यत् प्राची दिशं प्रविशति. तेन प्रान्यान प्राणान् रस्सिषु सन्निवत यदक्षिणां यत् प्रतीची यदुदीची यद्धा यदूर्ध्वं यदन्तर दिशो यत्सर्वं प्रकाशयति, तेन सर्वान् प्राभान् रश्मिपु मन्निधत्ते । स एष वैश्वानरो विश्वरूपः प्राणोऽनिरुदयते नदेतद् ऋचाभ्युक्तं विश्वरूपं हरिणं जातवेदसं पराय ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राण प्रजानामुदयत्येष सूर्यः । संवत्सरो त्र प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च । तो ह वै तदिष्टापूर्त कृतमित्युपासते ते चान्द्रमसमेव लाकमभिजयन्ते । त एव पुनरावर्तन्ते तस्मादेते ऋषयः प्रजाकामा दक्षिण प्रतिपद्यन्ते एष ह वै रविर्यः पितृयाणः । अथ उत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वे प्राणानामायतनमेतदमृतमभयमेतन परायणमेतस्मान्न पुनरावलन्ते इत्येष निरोधस्तदेष शोकः । पञ्चपादं पितरं द्वादशाकृति दिव आहुः परे अर्ध पुरीषिणम् । अधेमे अन्य उ परे विचक्षणं सप्त चक्रे षडर आहरर्पितग । माग्गे व पतापनिः तम्य पक्ष एल र्गगः शाक:
For Private And Personal Use Only