________________
Shri Mahavir Jain Aradhana Kendra
१८
www.kobatirth.org
लोकfofशका
लोका इमे देवा इमानि भूतानि इदं सर्वं यदयमात्मा ( ६ ) स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान शब्दान् शक्नुयाद ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः (७) स यथा शङ्खस्य (८) स यथा वीणायै (९) स यथा आधारभ्याहितात् पृथग्धूमा विनिचरन्ति एवं वा अरेऽस्य महतो भूतस्य निःश्वसितमेतद् यद् ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषद:
सूत्राणि अनुव्याख्यानानि व्याख्यानानि अस्यैवेतानि सर्वाणि निःश्वसितानि ( २-४ ) बृहदारण्यके वृक्ष इत्र स्तब्ध दिवि तिष्ठत्येरतेने पूर्ण पुरुषेण सर्वं (३-९) इत्यादिकाः समालम्बयन्तः श्रुतीर्ब्रह्मण उपादानतामुपाददते वेदान्तिनः प्रतिपादयन्ति च यतो नास्त्येव ब्रह्मणो परं भवति च द्वितीयाद भयं सिद्धान्तितं च श्रुतिभिः 'स्याम प्रजायेत्यादिना ब्रह्मण एवं जगतामुपादानता । तथा च ब्रह्मविकारभूत एवायं प्रपञ्चः । तत एव च प्रलयोऽपि तस्मिन्नेव वर्ण्यते । भिन्नत्वे हि न तस्मिन प्रलयो वर्णितो युक्तः स्यात् । नहि भवति मृन्मयस्य घटस्य पटे प्रलयः । पञ्चमीविभक्त्यन्तनिर्देशोऽपि तस्योंपादानतामेवाह । नहि कर्तरि पञ्चमी प्रयोक्तुं युक्ता युक्तायुक्तशब्दविभक्तिविभागकुशलानाम् । आस्तामन्यन, गीयमानं जगतो ब्रह्मafter a tree स्पष्टयति जगतां ब्रह्मोपादानताम । नहि कतुfifteeकारणभूतस्य योनित्वं प्रयुज्यमानं प्रयोक्तुयोग्यता ऽऽधायकम् । स्पष्टं निरङ्ग च मृर्त्तस्यापि ब्रह्मरूपता वा ब्रह्मणो रूपे मूर्त बासू चे 'त्यादिना परमर्षिभिः । चेतनस्वरूपस्य ब्रह्मणोऽचेतनस्व कथमुपादानतेति नोटां तु पुरुषप्रभवकेशादिदृष्टान्तेन स्पष्टमेव नुन्नपूर्वम् अस्ति च सत्यमसाधारणं येन निर्वाहो भविष्यति एतेषां
,
*
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only