________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
च उच्चावचानि भूतानि च सृष्ट्वाऽऽशयानुरूपैर्धर्मज्ञानवैराग्यश्वर्यैः संयोजयतीति ।
जगन्तव्यानरोधेन ।
उभयेऽप्येते समवलम्बयन्ति श्रुतीर्विविधार्थावतारपट्वीभिर्वाग्भिः खमन्तव्यानुरोधेन । यथा ॐ ईशावास्यमिदं सर्व यत् किञ्च जगत्यां जगत् । तथा यथोर्णनाभिः सृजते गृढते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि तथाक्षरात् सम्भवतीह विश्वं (१-१-७ )। तदेतत् सत्यं यथा सुदीप्तात् पावकाद् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः तथा अक्षराद् विविधाः सौम्यभवाः प्रजायन्ते तत्र चैवापि यन्ति (२-१-१) तदात्मानं स्वयमकुरुत । तस्मात् सुकृतमुच्यते इति । तैसिरीये ७ । सर्वाणि ह का इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यान्ति आकाशो वेभ्यो ज्यायानाकाशः परायणम् । (छान्दोग्ये० १-१-९) सर्व खल्विदं ब्रह्म तजलानिति शान्तमुपासीत (३-१४)। स यथोर्णनाभिस्तन्तुनोच्चरेद् यथानेः क्षुद्रा विस्फुलिका व्युच्चरन्ति एवमेवास्मदात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राप्मा वै सत्यं तेषामेष सत्यं ( २-१-२०) द्वे वा ब्रह्मणो रूपे मूतं चैवाऽभूतं च मयं चाऽमृतं च स्थितं च यच्च सच्च त्यच्च (२-३-१) ब्रह्म तं परावाद्योऽन्यत्राऽऽत्मनो ब्रह्म वेद क्षत्रं तं परावाद्योऽन्यत्राऽऽत्मनः क्षत्र वेद । लोकास्तं परादुर्योऽन्यत्राऽऽस्मनो लोकान्वेद देवास्तं परादुर्योऽन्यत्राऽऽत्मनो देवान्वेद भूतानि तं परादुर्योऽन्यत्राऽऽस्मनो भूतानि वेद सर्व तं परावाद्योऽन्यत्राऽऽत्मनः सर्व वेदेदं ब्रह्मेदं क्षत्रमिमे
For Private And Personal Use Only