________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
चराणि भूतानि वशे वर्तन्ते, स तानि प्रयोजयति यथा न तैः प्रयुज्यते, तान्यधितिष्ठति नासावधिष्ठीयते तैः । सापि कथञ्चिदेव शिष्यादीनामिव गुर्वादीनां न. किन्तु सर्वथेत्याहुः-" ईशित्वं" प्रभव-लय-पालनसामर्थ्यम् , यथा यथा हि रोचते स्वस्मै, तथा तथा भूतान्युत्पादयति विलयति स्थापयति च । न तत् सामर्थ्यमन्तरेणेच्छामन्तरेण वा तस्य भवति, कस्यापि किञ्चिद्, तदपि न कदाचिद्, देशतो वेत्याहुः-- ___“ प्राकाम्य "मिति । न भवति कदाचनाऽप्यस्येच्छाव्याघातः । यद्वा-न अमूर्त्तत्वोद्भूतकार्यक्रमविधायकः किन्तु यथेच्छं मूर्ताऽमूतयोः । न च जगदनुभवसिद्धो नियमोऽपि विघातकतयाऽस्येच्छासिद्धावुपतिष्ठते । यतो गच्छत्येवासौ उपात्तशरीरोऽपि असु इत्र भूमावुन्मजन् । नान्यथा भूमावुन्मजनादि साध्यं, जल एवं तद्भावात् । नहि केवलमेतदेव, किन्त्वन्यदपि, तत एवाहुः-अन्ये अप्यैश्वर्ये “ महिमाऽणिमे "ति ।। ___तत्र महिमा-महत्त्वं, 'सत्यो मन्युर्महिकर्म करिष्यत' इतिवचनात यद्वा-“ मह पूजाया "मिति चौरादिकोऽदन्तः परस्मैपदी (धातुः) तस्मात् ‘स्वरेभ्य इ' [६०६] रित्यौणादिक औ महिमहानित्यर्थः । महेर्भावश्च महिमा, पृथ्वाद्यन्तर्गतत्वान् महेरिमन् 'त्र्यन्त्यस्वरादे रिति लुक् चेः । एतच पृथुमृदुपटुमहितनुलम्वित्यादौ महेः पाठात् । महतो भावो वा महिमा, अन्तस्वरादि लोपोऽत्राऽपि । महिमा च यतः परमसूक्ष्मतमोऽपि विद्युत्प्रकाशवेगातिक्रान्तवेगेन नगादिमानो भवति । तथा च यावन्महत्कार्यविधानमपि न दुष्करम् । ___ तथा अणिमा-अणोर्भावोऽणिमेत्येवं व्युत्पत्त्या अणुत्वाऽऽपत्तिः ,
For Private And Personal Use Only