________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१
लोकविशिका (आ.) सो इय ण जुजई से उप्पत्तिं काउ सत्ताणं ॥६॥ इति हेतोनिष्ठितार्थत्वादेव । यो यो निष्ठितार्थः स स विरतो व्यापाराद्यथा विहितघटः कुम्भकृद् । एवं चास्यापि तथाविधत्वात सर्वथा सर्वदा नोत्पादायितुं युक्ताः सत्त्वाः।
पू०-एसो य सहावो से (आ.) किमेत्थ माणं ? न सुंदरो य जओ। तकरणकिलेसस्स उ महतो अफलस्स हेउ त्ति ॥७॥ नहि स्वभावो वचनमात्रेण प्रमाणभूमिरिति किमत्र मानमिति । अन्यादीनां प्रत्यक्षं दाहकत्वादिसिद्धौ न पर्यनुयोगोऽर्हति योग्यताम् , अत्र तु स एव साध्य इति युक्तः प्रश्नः । स्वभावोऽपि चकारेण च हेत्वन्तराभ्युच्चयः । अभ्युपगमसिद्धान्तेनाभ्युपगम्यापि स्वभावपक्षम् । अपरायत्तत्वं निराकुर्वन्त आहुः
अपरायत्तो य कहं जो कुणइ किलेसमेत्तियं जम्हा । अण्णो वि परायतो किलेसगारी उ लोगमि ॥८॥ पू०-अह न किलेसोत्ति मती सत्तामेत्तेण कारओ जम्हा । आ०-तब्भवणतुल्लकाला सत्ता सव्वेवि सिद्धमिणं ।।९।। इयमत्र भावना-यदि सत्तामात्रेण-स्वसद्भावमात्रेणामिरिवोद्योतं करोति सत्त्वाँस्तदापन्नमेव तस्यानादितया सत्त्वानामप्यनादित्वम् , कादाचित्कत्वस्य कारणजन्यत्वात्तस्य चानभ्युपगमात् । आहुः-स्पष्टतरमेतदेव____एवं च अणादित्तं सव्वेसिं चेव हंदि सत्ताणं । तस्सत्ताणादि. मती जं णो चे कित्तिमो सो वि ॥१०॥ पू०-अह सत्तामेत्तेणेव कारओ किंतु ण समकालत्ति । आ०-पच्छावि परिमियद्धाए होइ तस्सादिमत्तं तु ॥११॥ अपरिमितकालातिक्रमे कारकत्वे अभ्युपग
For Private And Personal Use Only