________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
लोकविशिका नायोपक्रमः । यद्वा-न कार्यभूताहते विनाशोऽन्यस्येत्यकार्यतासाध. नायाऽनादित्वसाधनं प्रकृते । यद्वा-प्रसाध्योभये आदिधर्मोऽनादित्वाख्य इति स प्रसाध्यतेऽमीभिः । तत्रापि स्वयमुत्पत्तिमत्त्वमनादृत्य । अन्यविहितत्वमेव निराकुर्वन्ति । स्वयमुत्पत्तिमत्त्वे हि पर्यायत एव स्यात् तेषामुत्पादः , न चासौ निषेध्यः । असतश्च स्वयं नैव भवेदुत्पादोऽनुपादानत्वादिति प्रयोजनयुक्तोऽनादरस्तत्र । अथाऽन्योत्पाद्यत्वे विहितं विकल्पयुगलं निराचिकीर्षव आहुराद्यविकल्पे तस्यापि कृत्रिमाकृत्रिमत्वे विकल्प्य___'जइ जीवो जेण कओ सो अन्नेणं ति एवमणवत्था । चरमो अकित्तिमो अह सब्वेसु तु मच्छरो को णु ॥२॥ जो सो अकित्तिमो सो रागादिजुओ हविज रहिओ वा । रहियस्स सेसकरणे पओयणं किं ति वत्तव्वं ॥३॥ पू०-तेसिं चेवुप्पत्ती किं च सहावो य तस्स एसो उ । अपरायत्तत्तणओ कुणइ विचित्ते तओ सत्ते ॥४॥ फलं तावतेषामुत्पत्तिरेव प्रवर्तते च तस्यैष एव स्वभावः , तुर्हेतौ यतः। यदि च नोधेत कथं वैचित्र्यं, यद्वा स्वयमन्याज्ञया वा प्रवर्त्ततेति, तत्राह- अपरायत्तो विचित्रान् सत्त्वान् करोति ।
आ०-तेसिं उप्पत्तीए को तस्सत्थो त्ति सेव उ ण जुत्ता । कुंभारादीण जओ ण घडादुप्पत्तिरेवत्थो ॥५।। न जीवानामुत्पत्तेः प्रयोजनसिद्धिस्तस्य काचित् । यच्चोदितं कुम्भकारादीनां घटकृतिवदुत्पत्तिरेवार्थः, तत्रापि विरोध एव । यतो न कुलालादीनां घटोत्पत्तिरेवार्थः, किन्तु वृत्त्यादि, नेयमस्य सा।
पूछ-सिय कुंभाराईया अणिट्ठियट्ठत्ति णिट्ठियट्ठो य ।
For Private And Personal Use Only