________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका उत्पत्तिः । कथमुक्तमिति चेद् ? यथाकथञ्चिदस्तु, विशेषप्रयोजनेच्छा वा तथावाक्ये, तदालोचनीयं पौर्वापर्येण, भविष्यति व्यक्तमेतद् ।
यदुत-औपचारिक्येव इयं समग्रा सङ्कथा । पूर्वमेव तत्र प्रतिपादितं तथा यत् ‘स प्राणमसृजत प्राणाच्छद्धां खं वायुज्योतिगपः । पृथिवीन्द्रियं ' इति प्रश्नोपनिषदि, तथा ' एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी'। इति मुण्डकोपनिषदि च । तथा न स्वाभाविक उत्पादोऽयमाकाशस्य । तथा च 'तत्तेजोऽसृजते 'त्यादि छान्दोग्योक्तसृष्टिक्रमापलापोऽपि नैवाकाशस्य । उपचारस्त्वनेकधोपलभ्यते श्रुतिषु-' यथा स य एषोन्तर्ह दय आकाशः तस्मिन्नयं मनोमयः अमृतो हिरण्मयः अन्तरेण ता लुके य एषस्तन इवावलम्बते इति तैत्तिरीयोपनिषदि । तथा चावबोद्धव्यः प्रवक्तुरभिप्रायः । नहीच्छामात्रेण विप्रलम्भनीयम् , कोऽसाविति चेत्, प्राणेन विधीयमाना या चलनक्रिया, यद्वानाड्यादि, परं न पारमार्थिकस्योत्पादो युक्तियुक्तः । एवमेव धर्माsधर्मयोरपि । एतावता धर्माऽधर्माकाशानामनादिता, तत एव चानिधनता साधिता। ___ अथ जीवानपेक्ष्य पूर्वसूरिप्रतिपादितमेव प्रकरणमाख्यायतेऽत्र, तथाहि
जम्हा ण कित्तिमो सो तम्हाऽणादीत्थ कित्तिमत्ते य । वत्तव्वं जेण कओ सो किं जीवोऽजीवो त्ति ? ॥१॥ अनादिनिधनत्वसाध. नेऽभिप्रेतेऽपि न निधनमनादेर्भावस्ये 'ति नियमाभ्युपगमेनाऽनादित्वसिद्धिनान्तरीयका सिद्धिरनिधनताया इत्यभिप्रेत्यानादित्वस्य साध
For Private And Personal Use Only