________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
लोकपिंशिका
'सम्मद्दिट्ठी सण्णी संते नाणे खओवसमियंमि । असण्णी मिच्छत्तमि दिठिवाओवएसेणं' ।। अत्र 'ज्ञाने क्षायोपशमिके' इति, केवलिनामेतत्सझारहितत्वात् कथमिति ‘खयनाणी किं सण्णी न होइ होइ व खओवसमनाणी । सण्णा सरणमणागचिंता न सा जिणे जम्हा' । अत्रापेक्षिकसञ्जिवादसिद्धिं सङ्गमयितुमाहुः-' उहो न हेऊए हेउई न कालम्मि भण्णई सण्णा । जह कुच्छियत्तणाओ तह काले दिठिवायंमि' ॥ अत्रोहो-वितर्कमात्रम् । हेतुः-इष्टानिष्टप्रवृत्तिनिवृत्तिकारणं 'काल'त्ति कालिक्याख्या सज्ञा । पूर्वपूर्वस्योत्तरोत्तरापेक्षयाऽशोभनत्वं तदपेक्षया पूर्वपूर्वेषां उत्तरोत्तरापेक्षा याऽसज्ञित्वं न व्याहतम् । कुत्सायामप्यस्त्येव नत्र , यथाऽसतीत्यादौ । कम्य कासामित्यप्याहुः___ 'पंचण्हमूहसण्णा हेउसण्णा बिदियाईणं । सुरनारयगम्भुभवजीवाणं कालिगी सण्णा' । छमत्थाणं सण्णा सम्महिठीण होइ सुयणाणं । मइवावारविमुक्का सण्णाईया उ केवलिणो' ।। दीर्घकालिकी सज्ञापेक्षयैव सङ्ग्यसञ्जित्वव्यपदेश इति ज्ञापयितुं प्राकरणिकमुच्यते साऽऽशङ्कम्-'मोत्तूण हेउ-कालिय सम्मत्तकमं जहुत्तरविशुद्धं । किं कालिओवएसो कीरइ आईइ सुत्तमि' ॥ यथोत्तरं शुद्धं क्रम' मित्यनेन एतत्क्रमे प्रामाण्यमपरत्र वाऽऽनादरः सहेतुक इति सूचितम् ।
'सण्णि त्ति असणि ति य सव्वसुए कालिओवरसेणं । पायं संववहारो कीरइ तेणाइए स कओ' । एतावता च प्रपञ्चेन सर्वेषां मनोद्रव्यसद्भावः साधितः , सज्ञित्वादिव्यपदेशश्च दीर्घकालिकी सञ्जयेति च साधितम् । स्पष्टं चेदं वृत्तावपि तत्त्वार्थस्य भगवतः
For Private And Personal Use Only