________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
गर्ममि जं दोन्नित्ति । अत्रानुश्रेणि गतिरिति वचनाद् विदिशो दिशि गमनं, द्वितीयेन प्रवेशस्त्रसनाड्यां, शेषात्रयः पूर्ववत् । समयाविरोध मामयिक परिहरति
'चउसमयमझगहणेति पंचगहणं तुलाइमज्झस्स । जह गहणे पज्जंतग्गणं चित्ता य सुत्तगइ ।। चित्रगतित्वं तु कत्थइ देसग्गहणं कथइ घिपंति निरवसेसाई। उक्कम-कमजुत्ताई कारणवसओ निउत्ताई ॥ तिवचनान । प्रसिद्धं सहशतमदृष्टान्तं दर्शयित्वा पुष्णाति स्वमतं
चउसमयविम्यहे सति महलबंधमि तिसमओ जह वा । मोतुं तिपंचसमये तह चउसमओ इह निबद्धो । 'महबंधमि 'त्ति भगवत्यङ्गीयाष्ठमशतकान्तर्गतमहाबन्धोदेशके । कतिभागो लोकस्य भाषायाश्चेति व्याख्यानयन्नाह-' होह असंखेज्जइमे भागे लोगस्स पढमबिइपसु । भासा असंखभागो भयणा सेसेसु समयेसु ।। वक्तृमुखानुसारेण दण्डमथिसम्भवाद् आद्यद्वितीययोखिसमयव्याप्तौ लोकस्य भाषायाश्चासङ्ख्यातभागस्पर्शश्चतुःसमयव्याप्तौ प्रथमेन लोकप्रवेशो द्वितीयेन दण्डीभाव इति । तत्रापि स एव युक्तः , पञ्चसमयपक्षे तु विदिशो दिशि तस्याश्च लोके प्रवेशात् सुगम एवासङ्ख्यातभागस्पर्शः , शेषसमयेषु तु त्रिसमयव्याप्तिपक्षे सर्वोऽपि लोकस्तृतीयस्मिन् स्पृष्टः चतुःसमयव्याप्तिपक्षे तृतीयस्मिन् समये लोकस्य भाषायाश्च सङ्ख्यातो भागः ।
इयमत्र भावना-स्वयम्भूरमणापरतटे स्थितो वक्ता आधे पूर्वतटानुसङ्गिनं चतुरङ्गुलबाहल्यं दण्डं करोति तदा द्वितीये चोर्ध्वाधश्चतुर्दश
For Private And Personal Use Only