________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकfafशका
एवेति तु पूर्वमेव भावितम् | तत्त्वतस्तु द्रवत्वं प्रवाहतया अवस्थानेन पर्यायतया व्याख्येयं तद्वतः । यद्वा-जलत्वादिपरिणतेरेव तथात्वान्न पार्थक्येनोदितम्, विशिष्टस्निग्धता वा तत्, यतः परैरपि तत् पिण्डीभवनहेतुरेव आख्यायते । संस्थानादयस्तु व्याख्यातपूर्वा एव । उपकारव्याख्याने च पुद्गलानामेवं क्रमः - प्रथमं हि शरीरादयः, ते हि साक्षात्तत्परिणाममयाः । पश्चादेव च सुखदुःखादयः, यतः पुद्गलमयाऽन्यवस्तुविहिता एते ।
१२५
,
तत्र शरीरमिति । ' शृश् हिंसाया 'मिति क्रयादिको धातुः, तस्मात् ' कृशपूपूगमञ्जिकुटिकटिपटिशौण्डिकटिहिंसिभ्य ईर' [ उ० ४४१] इतीरे शरीरमिति । तथा च शृणाति शीर्यते वा, यतः हिनस्ति प्राणिप्राणान् हिंस्यते वा प्राणिगणैः क्रूरतमैः सिंहादिभिरपि तदेवेति युक्तंव शरीरता शरीरस्येति । औदारिकादिस्थूलशरीरापेक्षयैवं व्युत्पादनम् । अपराणि तद्वृत्तिधर्मानुगतानीति तथा । यद्वा-शृणाति वाहिनस्ति जीवं संसारावर्त्तगर्त पराभवतीति शरीरमिति व्युत्पादने सर्वेषामपि संसारावर्स दुर्गपातित्वान्नाभिमतम् । तच्च पचधा औदारिकं वैक्रियमाहारकं तैजसं कार्मणं चेति । तत्रौदारिकमिति प्राकृते 'ओरालिये ओरालमुराल 'मित्यादि पठ्यते । आर्षत्वाच्चैतेषां सिद्धिः, प्रुषोदरादित्वाद्वा । तदपेक्षया व्युत्पायते एवम् -
तत्थोदारमुरालं उरलं ओरालमहव विष्णेयं । ओदारियंति पढमं पडुच्च तित्थेसरशरीरं ||१|| भन्नइ य तहोरालं वित्थरवतं वणई पप | पाइए णत्थि अन्नं एहहमेतं उरालं ति || २ || उरलं थेवपएसोचिपि महागं जहा भिंडं । मंसट्ठि- हारुबद्धं ओरालं समय
For Private And Personal Use Only