________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
११६
लोकविंशिका
वि कत्थइ जइ अझोवज्जेज्ज ता गुरुणा ||७|| वारेयब्बो उवाएणं ' ति पादमेतत् । अतोऽग्रतः सर्वनास्तिकनिराकरणप्रस्तावो द्रव्यानुयोगसम्बद्ध इति ।
आहरणं तसे चउहा अणुसठि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाणुसिट्ठीए ||८|| साहुकारपुरोगं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसु वि एव जयंते व्हेज्जति || ९ || अत्र हि अनुशासिता - प्रशस्ता तादृक्छील भरगुणोपबृंहणेन सन्मानप्रार्थनागोचरीकृता वेति । यतः श्रीसूरिपादाः - ' अनुशास्तिः पुन कापवादे प्रार्थनेऽपि चे 'ति । अपिना चात्र शिक्षादिप्रसिद्धासङ्ग्रहः । अनुशस्तिर्वा, उभयत्रापि प्राकृते तस्या अपि क्तविधाने नामधातुं कृत्वा भवत्येवैतद्रूपम् । पुच्छाए कोणिओ खलु णिस्साariमि गोयमो होइ ।
अथ तद्दोषाहरणानि - पढमं अहम्मत्तं पडिलोमं अत्तो उबन्नासो | दुरुवणीयं च चउत्थं अहम्मजुत्तंमि नलदामो ||१०|| पडिलोमे जह अभओ पज्जोय हरइ अपेहिओ संतो । अत्तवण्णा संमि य तलायभेयंमि पिंगलो थवई ||११|| अणिमिसगेण्हणभिक्खुग दुरुवणीए उदाहरणं ||१२|| तव्वत्थुगंमि पुरिसो सव्वे भमिण साहइ अपुव्वं । तय अन्नवत्थुगंमि ताई खाई ति किं होई ||१३|| तुज्झ पिया मह पिउणो धारेइ अणुणयं पडिनिभंमि । किं नु जवा किज्जते जेण मुहाए न छेऊए ॥१४॥
हेतुभेदश्चायमपि चतुर्घा, यदाहु:- जावग थावग वंसग-लूसग हेक चोक । उभामिया य महिला जावगहेउ मि उंटलिंडाइ |
For Private And Personal Use Only