________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
नतिक्रमादिति । तत्र कल्पितोदाहरणे चतुर्धा अपायोपाय-स्थापनाप्रत्युत्पन्नविनाशभेदाच्चतुर्धाऽऽहरणम् । अनुशिष्टयुपलम्भ-प्रश्ननिश्राभेदात् चतुर्धा तद्देशः । अधर्म-प्रतिलोमात्मोपन्यास-दुरुपनीतभेदात् चतुर्धा तदोषः । तद्वस्तु-तदन्यवस्तु प्रतिरूपवस्तु-कारणोपन्यासभेदात् चतुर्बोपन्यास इति षोडशाऽवगन्तव्या भेदाः । सर्वोऽप्येतद्विषयो वचनविसरः सत्य एव, उपमाभेदत्वादेतेषाम् । तथा चोच्यते
'कप्पिय-चरियति दुहा वा उवायठवणपच्चुप्पण्णगमो। आहरणे चउहाइदुगणुसलिंभोपसिणनीस्सा ॥१॥ आदिद्विकमपायोपायलक्षणमाहरणद्वयं द्रव्यक्षेत्रकालभावभेदाच्चतुर्धेति । चउहाइदुगत्ति ।
तसे तहोसे अहम्मपडिलोम अप्पदुरुवणीए । उवणासे तव्वत्थु तयण्णपडिरूवकारणओ ॥ सोदाहरणं चाख्यायन्त आहरणादय एवं सप्रभेदाः-यथा-दवावाए दोन्नि उ वाणिगा भायरो वहनिमित्तं । चहपरिणएकमेकं दहमि मच्छेण निव्वेओ ॥१॥ खेत्तंमि अवकमणं दसारवग्गस्स होइ अवरेणं । दीवायणो य काले भावे मंडुकिया खमणो ॥२।। एमेव चउवियप्पो होइ उवाओवि तत्थ दव्बंमि । धाउवाओ पढमो णंगलकुलुएहि खित्तं तु ॥३।। कालोवि नालियाइहि होई भावमि पंडिओ अभओ। चोरस्स कए पट्टिय बुड्ढकुमारि परिकहिंसु ॥४|| ठवणाकम्मे एक दिळेंतो तत्थ पुंडरीयं तु । अहवा वि सन्नढका हिंगुसिवकयं उदाहरणं ।।५।। सव्यभिचारं हे सहसा वोत्तुं तमेव अन्नेहिं । उववूहइ सप्पसरं सामत्थं वप्पणो नाउं ।।६।। मार्गप्रभावनाबुद्धच्या मार्गापभ्राजनाप्रमार्जनबुद्धया वा कुत्सितहेतो. रपि स्वसामर्थ्यसद्भावे सति समर्थनपरवादिवृत्तान्तनिवेदनपरमेतत् । होति पडुप्पन्नविणासणंमि गंधविया उयाहरणं । सीसो
For Private And Personal Use Only