________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१०३
अनामगोत्रं मम रूपमीदृशं, भजस्व नित्यं पवनात्मजातिहम् ॥११॥ इत्यादि । निश्चीयते च विद्वद्भिरेवंविधयचनकदम्बकात् स्वरूपत आत्मनो रूपादिराहित्यम् । पारिशेष्याच्च जडान्तर्गतानां पुद्गलानां तत्त्वमिति युक्तमेव पुनरव्ययेन विशेषणम् । के ते ? इत्याहुः'पुद्गला ' इति । __ तत्र ‘पुदि' त्यव्ययं कुत्सायां प्रसिद्धमनुशासने । 'मृत निगिरणे' इति तौदादिकः , तस्माद् ‘अच' इति अचि 'युवर्णवृदवशरणगमृद्ग्रह [११३।२८] इत्यलि पुद्गल इति । 'न वा स्वरे' [२।३।१०२] इति यो रो लश्च । तथा पुद्-कुत्सितं जडत्वादिकं गिरन्ति-प्रकाशयन्तीति पुद्गलाः । स्पष्टाश्चते एव जडत्वेन । धर्माद्याम्तु तथाभूताः सन्तोऽप्यतीन्द्रियवेद्या इति न ते पुद्गलशब्दवाच्याः । .
___ आर्पानुसारिणस्तु व्याख्यान्त्येवं यदुत-निरुक्तिसिद्धः पृषोदरादिसिद्धो वाऽयं पुद्गलशब्दः । तथा च पूर्यन्ते प्रदेशोपचयोपष्टम्भेन गलन्ति च प्रदेशापचयभावादिति पुद्गलाः । आद्यपक्षे 'श्रेयोदानादशिवक्षपणा सतां मतेह दीक्षे 'ति । भिनत्ति क्षुधमिति भिक्षुः, चयमुपचयप्राप्तमष्ट्रविधं कर्म रेचयति-वियोजयतीति चारित्रमित्यादिवद् निरुक्तिः । अन्त्ये तु पृपोदरादित्वेन रिलोपो दागमे च रूपसिद्धिः। 'अच' ५।११४९) इति च कर्तर्यच । मूर्त्ता इति च पुद्गलानां सिद्धये वाऽऽल्यातम् । यतो नहि विहाय नास्तिकमूर्धन्यं प्रत्यक्षापलापिनं शून्यवादिनो ज्ञानाद्वैतवादिनं ब्रह्माद्वैतवादिनं वा लोकायतिकादिः कोऽप्यपलपत्येनान अध्यक्षसिद्धान् मूर्ती ह्यते इति कस्तानभ्युपगम्य व्यवहाँ म्यात क्षम इति नापलप्यन्ते । न च शक्या अपल
For Private And Personal Use Only