________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४
elafafrat
न्यता ||५|| तदर्थमेव जमन्धुजीवानां सूरयों ननु । उपयोगयुतत्त्वं यद् भिन्नाप्योरन्तरा न तत् ||६|| आप्तिश्च नात्र संयोगो द्रव्ययोरुभयोः स यत् । गुणगुणित्वभावेन समवायस्य योग्यता ||७|| तदेतन्निविडाबोधजडिमाक्रान्तद्वचः । समेति समवायो न यतो युक्त्या विचारिते ||८|| न तावत्तत्र प्रत्यक्षमनुमा वाऽधिगम्यते । आये रूपादिराहित्य - मन्त्ये ऽध्यक्षेण शून्यता || २ || नच वाच्यं विशिष्टा धी-र्मता सम्बन्धपूर्विका । दण्ड्यादिवदिति प्रष्ठं प्रमाणं मुनिदर्शितम् ||१०|| समवाययुतेऽर्थे किं न वैशियमुदीक्ष्यते । वायोऽन्यस्तत्र सम्बन्धो यन्नर्ते तं विशिष्टता ||१२|| स्वरूपेणैव ते सिद्ध- साध्यता चेन्न किं पुरा । यतो न्यायमितः शील- भङ्गाऽनङ्गाSशमक्रियम् ||१२|| न च जत्वादिवत् किञ्चि- दीक्ष्यते ऽवयवादिषु । नित्यत्वाच्च न साध्योऽसौ न च तत् साधनक्रिया || १३|| चित्र चावयविध्वंसेऽवयवानां च्युतावपि । सम्बन्धस्तिष्ठति प्रष्ठो नित्योऽसौ यदुदीर्यते || १४ || किनासावेकदेशेन वृत्तिं कान्येन वा श्रयेत् । द्रव्यादावाऽद्यपक्षे स्यात् सांशता तद्युतः स तत् || १५ || अन्त्ये
नित्यता क्षुण्णा नाशो जातो यदाश्रितेः । न च तिष्ठत्यनाधारं वस्तु न्यायागतं यदि ||१६|| किं नास्यांशेन वृत्तौ स्यात् सांशता स्यान्न किं तथा । समवायोपगततांशांशिनोः स यतो मतः ||१७|| सर्वात्मनाप्यस्य तु सर्वत्राऽनेकता न किम् । सम्बन्धिनश्चलत्वे किं धौव्यं सम्बन्धकारिणः ||१८|| न च गौरवभीत्येयं समवायस्य कल्पना | अनन्तोत्पत्तिविगतेः कारणस्यापि योजिनः ||१९|| न यत् स्वकल्पनाशिल्पि - कल्पितोऽथों भवेद् भुवि । अन्यथा विश्व दारिद्र्य समूलं को व्ययेत न ||२०|| न नोद्यं तर्हि किं पूज्या 'युत' इत्यूचुरिद्धभाः ।
For Private And Personal Use Only