________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविशिका
बालकयानुस्सरणं तिचखओवसमभावजुत्तम्स । जइ कस्सह बुड्ढस्सवि जाइस्सरणं तहा कि ण ।।११५।। 'तीव्रक्षयोपशमभावयुक्तम्य' इत्यनेन कथं न सर्वेषां जातिस्मरणमिति समाहितम् । तीव्रता च तदुत्पादप्रत्यलक्षयोपशमग्रहाय, सामान्यक्षयोपशमम्य प्रतिक्षणमपि भावात । श्रयोपशमता च न सर्वथा सर्वदा दर्शने श्रयोपशमम्य प्रतिपातित्वादितिदर्शनाय । भावयुक्तेति तु नार्वाक न वा परत इतिज्ञापनाय । लौकिकस्मरणस्यापि तथात्वदर्शनमव्याहतमेवेति न नोद्यमत्र परेणेति न तत्र चसूर्या सूत्रिता सूरिभिः। यथा चैकत्वाद् ज्ञातुर्भवति स्मरणं बाल्यानुभूतस्य वृद्धत्वे कम्यचिद्यथास्तम्य, तथा भवान्तरेऽपि किं न स्यात् पूर्वोक्तादेव हेतोः । सर्वथा देहभेदानभ्युपगमाञ्च नेतद् जीवसिद्धौ सन्धत्तमनुसन्धानविद्भिरपि पूज्यैः । न कथञ्चित् पर्यायपरावृत्तिमात्रेण द्रव्यपरावत्तोऽभिमतः प्रामाणिकैः , अन्यथा अणिकत्वस्यैव प्रामाणिकत्वापत्तेः । प्रतिक्षणं परावर्त्तन्त एव निखिला अपि पदार्था वर्तमानपर्यायपरित्यागेनेत्यलं प्रस्तावरहितेन । अन्यदायाहुः स्मृतेर्जीवसिद्धये
जो बालथणाहिलालो पढमो अहिलासपुब्बगो सोवि । अहिलासत्ता जूणरे जह विलयाहारअहिलासो ॥११६॥ अनाभिलाषा लोभमोहोदयजन्यः । स च न बन्धमन्तरा, न च सोऽन्तरा लोभम् , क्षीणकपायाण तद्वन्धाभावात् । तथा चाभिलाषस्याभिलाषान्तरपूर्वकत्वेऽन्ताप्तिसिद्धिः । प्रथमता च इहभवापेक्षया ग्राह्या, अन्यथा विरोधप्रसङ्गाद्वारमादिना ।
पू-चित्लयाहारभिलासो इह अणुभूयाहिलासपूवो छ । सो घि सिया एवं चिय (आ.) णो पढमत्तःपकोवा उ ।।११७। अबेदं
For Private And Personal Use Only