________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
मषटकव्यभिचारिता, सगुणनेत्रोद्भुतप्रत्यक्षवच्चाऽन्त्यत्रयस्य प्रमाणतेति न स्वप्नज्ञातस्यापि यहन्द्रगहेतुकः संवाद इति ।
पू०--अह अम्हे हि न दिठो कोइ जाइमरोति तो नत्थि । आ-पपियामहस्सवि अच्चंतं पावड़ अभावो ॥५१॥ प्रपितामह इति विशेषदर्शनाभावाय ।
तदभावम्मि अभावो पियामहम्मावि तह व पिणा वि । तदभावे भक्तो विय पडिसेहोऽसंगतो तम्हा ।।११३।। नम्माद् भवतोऽप्यभावप्रसङ्गलक्षणविरोधात प्रपितामहादीनां प्रतिषेधोऽसङ्गतः-युक्ति:हीनः । तथा च न दृष्टमात्रमेव सदिति पो युक्त इति तच्चम ।
पू०-अह कज्जाओ भावो पियामहादीण (आ.) एवमेवेहं । कि जाइम्सरकज्ज ण पसिद्धं देवकुलमादो ॥११४॥ पितामहाद्याः . आदिशब्दात पित्रस्मदादिग्रहः । तेषां कार्यत्वं जन्यमानत्वात कार्य च सकर्तृकं जन्मादि, तस्मान् कार्या देव हेतोः प्रपितामहादिसिद्धिः अव्याहतैव अदृष्टेष्वपि तेषु । अनुमानस्य म्वोकृत्यैव प्रामाण्यमेतदिति तु ध्येयम् । कार्यण तत्कर्तृवोकारो यथा तथा जातिस्मरविहितसंवादविहितदेवकुलादिदर्शनाजातिम्मरणामभ्युपगमोऽपि श्रेयानेव । अत एव च प्रपितामहपर्यन्तानुधावनं पूज्यानामिति । न च मनमो धारणाफलभूतसंस्कारवत्वात मनसश्च प्रतिभवमन्यान्यत्वात कथं स्मरणमिति वाच्यम् । आत्मन एव तत्संस्कारावहत्वात् मनश्च जडतास्पदम् , केवलमिन्द्रियादिवदुपष्टम्भकं, ज्ञाताऽऽत्मैवेति सुनि. गीतं मृरिभिः। संस्कारश्च ज्ञातुरेव अन्यथातिप्रसङ्गान । अथ सम्भ वानुमाने जातिस्मरणम्य सिद्धतां दर्शयन्तः आहे:
For Private And Personal Use Only