SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका भवाः यावन्तः सङ्क्षिपञ्चेन्द्रियजातीयाः, अन्यत्र तथाविधसंस्काराभावात. असञ्चिनो ह्यमनस्का इति । पू० - अह तंमि किं पमाणं (आ० ) णगु सो च्चिय (पू०) अप्प - तारगे कि ति । आ० - बालस्सवि भावाओ संत्राओ भावओ तस्स || ११ || बाल्ये हि न बुद्धिशाक्यमिति बालस्येत्युक्तम् | भावत इति तु देशतोष्यव्यभिचारित्वदर्शनाय । पृ० - अह उजहिच्छा हेतू सो संवादोत्ति आ०- - किं न इतरो वि । ण य जाईम्सरवयणे इहं पसिद्धो विसंवादो ||१११ ।। यहच्छाहेतुः स्वप्नादिवत तत्रापि दृश्यते एव संवादो न चान्यहेतुकः स इति इतरो विसंवादः । पूर्वोक्तभावसंवादविरोधपरिहारायाहुः - 'न च' इत्यादि । यहा-यहच्छाहेतुर्यथोच्यते भवता तथा स संवादः किं जातिस्मरणयथार्थताभवो न भवेत्, स्वप्रज्ञाने व दृश्यते एव बहुधा विसंवाद इति काचित्को भवति संवादो यहच्छाहेतुः । अत्र तु विसंवादशोऽपि न विद्यते इति यथार्थताविहित एव संवादोऽयमित्येव युक्तम् । read न स्वसंवादोऽपि यदृच्छाहेतुकः किन्तु पुण्यादिसमुत्थस्वात स्वस्य तदुत्थ एवेति । तथा चोचिवांसो विद्वांसः • 'अनुभूतः श्रुतोः प्रकृतेश्व विकारजः । मलमूत्रादिपीडोत्थस्तथाऽऽधिव्याधिसम्भवः ।। १ ।। देवताद्यपदेशोत्थो धर्मकर्मप्रभावतः । पापोकसमुत्थ स्वः स्यान्नवधा नृणाम् ||२|| प्रकारैरादिमैः षड्भिरशुभश्च शुभोऽपि वा । दृष्टो निरर्थकः स्वप्नः सत्यस्तु त्रिभिरुत्तरैः ' ||३|| अत्र काचकामलादिदुष्टने त्रोदिताध्यक्षव्यभिचारितावद् आदि For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy