________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
७९
अह अणुमाणविरुद्धादि दोमसभावओऽपमाणं तं । आ--- णो वत्थुबलपवत्ते ते दोसा दंसियमिदं तु ।।८६॥ आदिशब्दाद् इष्टविघातकविरुद्धव्यभिचारित्वाद्याः अग्निमति पर्वते अन्यपर्वतहष्टान्तपर्वतहेतुना तदभावे साध्ये विरुद्धताऽनुमानेन सत्प्रतिपक्षतेत्यर्थः । निर्वभप्रदेशाग्निना इष्टविघातकता तद्वत्त्वेऽत्रत्येन वह्निना च तथात्वे विमद्धता स्थानविशिष्ट व्यभिचारितेत्येवमाद्याः। वस्तुबलप्रवृत्ते व्याप्तियाथार्यनिश्चयजातेऽनुमाने इत्यर्थः । दोषवतामनुमानाभासत्वनिर्णयान प्रकृतात्मसाधकानुमानम्य च निर्दोपत्वं साधितमेव प्राग । आदीपमाव्योम च नित्यानित्यं सामान्यविशेपोभयास्मकं च सर्व वस्तु इति नोक्तदोषः । व्याप्तिकाले वह्विसामान्येन व्याप्तिग्रहणेऽपि प्रयोगकाले विशिष्टत्वसाधनात न निर्विषयतापि । सानिर्देशश्चानेकमाध्यव्याप्तत्वात साध्यविशेषनियमायेनि ।
पू०-अह अणुमाणेणं चिय पडिसेहो (आ) णो तयं तुह पमाणं। अप्पमामि य तंमि का अत्था णायवाईणं ॥८॥ अनुमान च चैतन्यं भूतधर्मः कायाकारादिपरिणतभूतान्वयव्यतिरेकानुविधानात् घटादिसंस्थानवदित्यादि पूर्वप्रदर्शितं तद्वदन्यद्वा ग्राह्यम् । नाप्रमाणीकृत्य स्वयं स्वेष्टमाधनायोपन्यम्यमाने भवत्यास्था तद्वचमि न्यायवादिनाम । .. पृ० अह परसिद्धणं चिय परपडिवत्तीए णत्थि दोसो त्ति । परखग्गेण वि निदठो विणिवादो कि ण लोगम्मि ।।८८।। आत्मास्तित्वाङ्गीकर्तभिरभिमतत्वाद् अनुमानादीनां प्रामाण्यम्य परसिद्धेनेति । ततोऽपि न स्वनिश्चयो युक्त इति परप्रतिपत्ताविति ।
For Private And Personal Use Only