________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
..
लोकविंशिका
णिवित्तीए अह गम्मइ एत्थ वत्थुभावोवि । आ० - सा तं चिय तुच्छा वा पू०) हवेज्ज जइ तं चिय (आ० ) विरोहो || ८२ ॥ तस्यैव - प्रत्यक्षस्यैव, एवकारेण परोक्षाभावं ज्ञापयति । वस्तुभावोपि वस्त्वभावोऽपि ज्ञायते भावश्चेत्यपिना सूचयति । विरुद्धता च प्रत्यक्षनिवृत्तेः प्रत्यक्षत्व उच्यमाने स्पष्टव ।
Acharya Shri Kailassagarsuri Gyanmandir
( 12 ) अह उ तदंतर मेसा (आ) णो तब्बिसएण तम्म संबंधी । सिद्धो कहं ततो गणु तदभावविणिच्छओ एत्थ ||८३|| तदन्तरंप्रत्यक्षान्तरं यथा केबलभूत विषयं प्रत्यक्षं घटाभावस्येष्टमा वेदकम् । ' तद्विषयेण ' इतरप्रत्यक्षज्ञेयेन , तम्य आत्मनः घटादेर्भूतलेनेव सम्बन्धः कश्चनापि संयोगादेरिवेति ।
अह तुच्छा तीए कहं तदवगमो सव्वहा असत्ताओ । सिद्धो विणाभावो तेण समं तीइ किं भवतो || ८४|| प्रमाणान्तराभ्युपगमप्रसङ्गेन तुच्छत्वमभिप्रेतं निवृत्तेः तस्याश्चाभाव आत्मनः तथा च परचैतन्यस्याप्यदर्शनमस्त्येव । न च चेष्टा चैतन्याव्यभिचारिणी, विशिष्टायाश्च तथात्वेऽनुमानप्रामाण्यापत्तिरप्रतिहतैव । न च निवृत्तेरविनाभाव आत्मना सह सिद्धो भवतः आत्मन एवानभ्युपगमान ।
,
तदभावे णावगमो तभावे कह ण होति अणुमाणं । तत्रभावम्मि अजुतं अणुमा अप्पमाणं ति ||८५ || प्रतिबन्धाभावे नावगम आत्माभावस्येति गम्यम् । तद्भावे प्रतिबन्धस्यानुमानमेव तत, अविनाभाविलिङ्गात् साध्यप्रतिपत्तिलक्षणत्वात्तस्य प्रत्यक्षतत्प्रतिभासयोः प्रामाण्याप्रामाण्यनिर्णयः शास्त्रप्रणयनं च परावबोधाय न युज्यते विनानुमानप्रामाण्यमिति । अनुमानप्रामाण्य आपादिते आह
For Private And Personal Use Only