________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका अह अणुरूवो धम्मी सुयचेयण्णम्स माइबुद्धी उ । आ-णो तव्वइरेगेणं तस्स सुते पावइ अभावो ॥७५|| धर्मा हि धर्नानुगताः स्युरिति तद्वयतिरेकेण मात्रभावेनेति ।
किञ्च-ण हि धम्मंतरवित्ती दिट्ठा धम्माणमेत्य लोगम्मि । तदभावपसंगाओ न धम्मरहिओ जओ धम्मी ।।७६॥ धर्माणामन्यत्र वृत्ती स्पष्ट एव धर्मिणां धर्मित्वाभावप्रसङ्गात , धर्मानृते धर्मित्वस्यैवाभावात् । अथ भविष्यति सुतचैतन्यं मातृचैतन्यस्य कार्यमिति चेदाहुः____ण य तक्कजं पि इमं तत्सकाराणुवित्तभावाओ । तत्र्भावम्मिवि कज्जे सति न य हेतू वि तदवत्थो ॥७७।। पू०-दीवा दीवुप्पत्ती ण य उभयं तत्थऽदिट्टमह बुद्धी । आ०-जुत्तमिदमुवादाणं नहि दीवो अन्नदीवस्स ॥७८।। ण य माईचेयण्णं अणुवादाणं तयब्भुवगमे य । जदुवादाणं एवं तत्तो परलोगसिद्धीति ।।७९|| मकारोऽलाक्षणिकः । तथाचादिचैतन्यमिति केचित् । केचित्तु यथाश्रवणमेव यथा मातृचैतन्यं सुतचैतन्यकारणमभ्युपगम्यतेऽप्रमाणमपीति सूचनाय चकारः, परं तस्यापि तदन्वेषणेऽन्यदुपादानकारणमन्वेष्य ग्राह्यमेवादिचैतन्यस्याभ्युपगते चागतोऽन्यस्मात्तद्वानिति । ततः परलोकसिद्धिरिति । _ किञ्च-समुच्छिमसब्भावा मयदेहेणेगसंभवाऊ य । अन्नत्थनिमित्तत्ते न पमाणं लोगबाहा य ॥८॥ अनेकानां कृम्यादीनां सम्भवात् । अन्यत्रात्मनः कारणत्वेऽभ्युपगम्यमाने कलेवरेऽभ्युपगम्यमाने च चैतन्यांशे लोकबाधेति । अथाभावे तस्य निषेधकाभावात् स्वयंसिद्धतामाहुरात्मनः ।
किंच पडिसेहगं पमाणमेयस्स (पू०) अह उ पच्चक्खं । आ०लोगम्मि विजमाणत्थगाहगत्तेण तं सिद्धं ।।८।। पू०-तम्सेव
For Private And Personal Use Only