SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका विद्यते सत' इत्यबाधिते नियमे स्वतस्तदनङ्गीकारात्तदङ्गीकारयितुमेवमाहुः। अबाधितव्यवहारस्याभ्युपगमात् न नाभ्युपगतमनुमानं तेन, यतः प्रमाणद्विकप्रसङ्गो युक्तः स्यात् तं प्रतीति। स्वस्मिन्नहंप्रत्ययगम्यत्वेन प्रत्यक्षं, परेषां त्वनुमेयं सत्त्वमिति । अथ यत् प्रागुक्तं'मदशक्तिरिव' तत्रापि मागत्यात्मैवाऽन्यो नेत्यभिप्रायेणाहुः णहि महुणो मदसत्ती भणितमिणं हेउफलविभागे य । जं निय. मणंति तम्हा वमिचारो वयणमेत्तं तु ॥७३।। यद्वा-असत उत्पादो मद्याङ्गेभ्यो मदशक्तेरिवेति न चैतन्येन तद्वत आत्मनः सिद्धिरिति व्यभिचारयति परस्मिन् हेतुं प्रोक्तमिदं-'णही 'त्यादि । ततश्च कारणकार्यविभागविषयकनियमहेतुप्रतिपादनाद् जीवस्यैव मत्तत्वं, न चासती मदशक्तिरिति व्यभिचारापादनं पचनमात्रमेव । अथ यद्यपि विशेषविरुद्धत्वं नानुमानबाधकम्, धूमसामान्येन वद्विमात्रसिद्धावपि देशादिभेदेन विशेषसिद्धेरप्रत्यूहत्वात् धूमविशेषेण वहिविशेषसिद्धेरनुमतत्वात् तथाप्यभ्युपगन्तुमाख्याय तदभावमाहुः-- सविसेसविरुद्धो वि य अप्पडिबंधाउ बाहणाउ य । मुत्तत्तादीण तहा संसारिणि अन्भुवगमा य ।।७४।। अपि चेत्यनकान्तिकाद्य भावसङ्ग्रहाय । नहि मूर्तत्वकार्यत्वयोरस्ति व्याप्यव्यापकभावनियमः । चकारः कारणान्तरद्योतकः । बाधाच्चेति बाह्येन्द्रियगम्य-- स्पर्शादिगुलाभावश्च स्पष्ट एवात्मनि । अस्तु कार्यत्वेन मूलनिमित्तोद्भवत्वं चैतन्यस्यापाद्यमानमप्यनयेनापि अस्माकं तत्राप्यतेस्त्युिक्तं 'मुत्तत्तादी 'ति । सिद्धानां क्षायिकज्ञानवत्वेन नानित्यं चैतन्यं यत म्यात् कार्यभूतमागमविरोधपरिहारायबैतत् । अभ्युपगमसिद्धान्तधायमिनि । चैतन्यस्यानुरूपधर्मिप्रभवत्वं शङ्कते-- For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy