________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
शुक्तिरूप्यादिकमपि विषय इति वाच्यम् । खावच्छिन्नस्याज्ञानविषयत्वस्य भङ्गविशिष्टचिद्विषयत्वमेव हि फलव्याप्यत्वशब्दार्थः । अन्यथा गुरुत्वादावपि तदापत्तेः । चिद्विषयत्वस्यैव फलव्याप्यतारूपतापत्त्येतरभागवैयापत्तेश्च । यत्र विषयत्वं स्थाप्यं तदेव स्वम् । नन्वीश्वरीयायां मायापरिणामरूपायां विद्यमानसर्वविषयि कायां वृत्तौ प्रतिबिम्बितस्य चैतन्यस्य गुरुत्वादि सर्व दृश्यं विषयः । उक्तं हि विवरणे-'ईशस्य सर्वकर्तृत्वादेव विद्यमानसर्वविषयज्ञते'ति । उक्तं च तत्र तत्वदीपने-'ईश्वरोपाधिः सत्त्वप्रधानमाया विद्यमानसर्वविषयाकारेण परिणमते । तस्मिश्च परिणामे प्रतिबिम्बितं चैतन्यं सर्वं पश्यत्याध्यासिकसम्बन्धा' दिति । अतः कथं भागासिद्ध्यादिकम् । न च तदापातत एव पूर्वपक्षिणोक्तमिति वाच्यम् । सिद्धान्ते फलव्याप्यत्वव्यतिरिक्तस्येत्यादिग्रन्थासङ्गतेरिति चेन्न । फलपदस्य प्रमाफलार्थकत्वात् ईश्वरीयमायावृत्तेश्च प्रमात्वाभावेन तत्प्रतिबिम्बितचितः फलपदार्थत्वाभावात् । येन हि पुरुषेण यदज्ञातं तद्विषयकवृत्तिः तत्पुरुषीयप्रमा । न चेश्वरेण किश्चिदज्ञातमस्ति । येन तदीया मायावृत्तिः प्रमा स्यात् । यदि च फलशब्दार्थमपहाय ईश्वरीयवृत्तिसाधारण एव हेतुरुच्यते, तदा नासियादि दोषः । ज्ञातं वृत्त्युपहितचिद्विषयः । अवेद्यत्वे सतीत्यादि । फलव्याप्यत्वासमानाधिकरणं यदपरोक्षव्यवहारयोग्यत्वं तदभाव इत्यर्थः । क्षोदक्षमत्वात् विचारसहत्वात् । अदृश्यं अदृश्यम् । उपहितं वृत्तिविषयत्वोपहितम् । ननु, वृत्तिदशायामुपहितमेवास्ति । तस्य मिथ्यात्वे सत्यरूपाधिष्ठानशून्यतापत्तिः । तत्राह-न हीत्यादि । वृत्तिदशायामनुपहितं शुद्धं यदधिष्ठानमरूपमस्ति । तन्नहि तदुपहितं भवतीत्यर्थः । तथा चानुपहितरूपस्योपहितदशायामपि सत्त्वान्नोपहितस्योक्तशून्यतेति भावः । उपहितपरत्वादिति। घटाद्याकारवृत्त्या घटाद्युपहितस्यैव सद्रूपस्य ग्रहणमिति भावः । सिद्धिः संशयाद्यगोचरत्वम् । स्वप्रकाशत्वासिद्धेरिति । न चेदमाकारमनोवृत्तिरजताकाराविद्यावृत्तिभ्यामवच्छिन्नस्य साक्षिण इदं रजतं न वेति संशयादिविरोधित्ववत् शुद्धाविषयक. खप्रकाशत्वाकारवृत्त्यवच्छिन्नसाक्षिण एव शुद्धे खप्रकाशत्वसंशयादिविरोधित्वमिति वाच्यम् । रजतादितादात्म्याशुपहितेदंविषयकवृत्तरेवाविद्यापरिणामभूमत्वेन हष्टान्तस्यासिद्धत्वात् । सिद्धत्वेऽपि वा नील इत्यादिज्ञानस्यापि शुद्धं नालं न वेत्यादिधीविरोधित्वापत्तेरुक्तसाक्षिण उक्तसंशयाद्यविरोधित्वात् । वृत्तिकाल इति । शुद्धस्य वृत्तिविषयत्वस्वीकार इत्यादिः । अत इति । शुद्धस्य वृत्तिविषयत्वे स्वप्रकाशत्वविरोधाचेति शेषः । अशुद्धत्वं उपहितत्वम् । न तु शुद्धभिन्नत्वम् । शुद्धस्य वृत्तिविषयत्वापत्तेः । तथा चोक्तव्यापकताधीसत्त्वे च । अशुद्धखव्यावृत्त्या शु
For Private and Personal Use Only