________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७४
अद्वैतमञ्जरी ।
यवृत्ति तत्राप्येकमिथ्यात्वे अपरस्याधिकसत्तायां का युक्तिः । तत्राह-एकबाधकेत्यादि । प्रयोजकं व्याप्यम् । ययोर्विरुद्धयोरेकस्य बाधकं ज्ञानमपरस्य बाधक तयोर्मन्नसत्ताकत्वनियमः । 'यदि तयोभिन्नसत्ताकत्वं न स्यात् तदा बाध्यबाधकधीविषयत्वं न स्यात् शुक्तिरूप्ययोरिवेति हेतूच्छित्तिप्रसङ्ग एव विपक्षे बाधकः । अथवा । ननु, मिथ्यात्वावच्छेदकस्योभयावृत्तित्वेऽप्येकमिथ्यात्वे अपरस्याधिकसत्ता मास्तु । विरुद्धयोरेकत्र प्रसक्तयोरुभयावृत्तिरूपेणैकस्य मिथ्यात्वे अपरम्याधिकसत्तेति नियमाभावात् । गजे प्रसक्तयोर्गोत्वाश्वत्वयोरत्र गोत्वं नास्ति अत्राश्वत्वं नास्तीति प्रत्येकरूपेण निषेधेऽपि समसत्ताकत्वात्तत्राह-एकबाधकेति । तथा चोक्तनियमाभावेऽपि यत् यद्वाधकधीविषयःतत् तदधिकसत्ताकमिति नियमोऽस्त्येव । एकबाधकेनापरस्य बाध्यत्वमुभयावृत्तिरूपेणैवेत्यभिप्रायेणोभयवृत्ति न भवेदित्यादिकं पूर्वमुक्तमिति भावः । प्रपञ्चगतयोस्सत्यत्वमिथ्यात्वयोस्समसत्ताकत्वे संयोगतभावदृष्टान्तेन सम्भावनामात्रसुक्तम् । तत्रेदानी प्रमाणमाह-एकबाधकेति । 'यत् यद्वाधकबाधं तत् तत्समानसत्ताक'मिति व्याप्तौ यद्युक्तसाध्यं न स्यात् । तदोक्तहेतुर्नस्यात् । शुक्तिरूप्यघटयोरिव पौर्वापर्येण बाधसम्भवात् । ब्रह्मज्ञानबाचं शुक्तिरूप्यादिकं व्यावहारिकेण स्वाभावादिना समसत्ताकमेव । ब्रह्मप्रमाबाध्यत्वस्य व्यावहारिकत्वस्योभयत्रापि सम्भवात् । प्रपश्चेति । स्वसत्यत्वादिघटितप्रपञ्चेत्यर्थः ।अथवा एकत्र प्रसक्तयोविरुद्धयोरेकस्यापरापेक्षया अन्यूनसत्ताकत्वं प्रत्यमिथ्यात्वं न प्रयो कम् । किंतु स्वाश्रयसमसत्ताकत्वम् । अतो मिथ्याभूतमपि प्रपञ्चे मिथ्यात्वं प्रपञ्च"तसत्यत्वान्यूनसत्ताकम् । प्रपञ्चसमसत्ताकत्वात् । तदपि प्रपञ्चबाधकबाध्यत्वात् नासिद्धमित्याशयेनाह-~-एकबाधकेति । अत्रेदं विचारणीयम् । प्रपञ्चमिथ्यात्वस्य सत्यत्वमिथ्यात्वविकल्पनेनास्मान् प्रति दूषणोक्तिनित्यसमा जातिः । तदुक्तम्-- 'धर्मस्य तदतद्पविकल्पानुपपत्तितः । धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवे' दिति । न च मिथ्यात्वस्य सत्यत्वे धर्मिणि न तद्वैशिष्ट्यभङ्गः । किं त्वद्वैतहानिरिति वाच्यम् । विकल्पितकोव्योरेकस्या अद्वैतहानिप्रयोजकत्वेऽप्यन्यस्याः प्रपञ्चसत्यत्वतात्विकतापत्तिद्वारा प्रपञ्चे धर्मिणि मिथ्यात्ववैशिष्ट्यभङ्गप्रयोजकत्वात् । अन्यथा मिथ्यात्वकोटिमात्रस्यास्माभिराश्रयणे सत्यत्वकोटिप्रयुक्तस्याद्वैतहानिदोषस्याप्यसंभवात् । किं च मिथ्यात्वस्यापि मिथ्यात्वमित्वेन तस्य सत्यत्वे मिथ्यात्ववैशिष्टयभङ्गेन सत्यत्वकोटेरपि धर्मिणि तद्वैशिष्टयभङ्गप्रयोजकत्वमावश्यकम् । न च जात्युत्तरं येनोच्यते, तं प्रति व्याघातकत्वमेव तस्य दूषकताबीजम् ।प्रकृते च तदभावान्न जातिरियं दुष्टेति वाच्यम् । त्वदीयस्य सर्वदेशकालनिष्ठात्यन्ताभावप्रतियोगि
For Private and Personal Use Only