________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७३
प्र०दे मिथ्यात्वमिथ्यात्वम् ] लघुचन्द्रिका । तब्यर्थत्वापत्तेः । शुक्तिरूप्यादिव्यावृत्तसत्यत्वस्य सत्यपदेन ग्रहणे तु शुक्तिरूप्यादिग्राहकत्वेनानृतपदं सार्थकमिति माद्वैतहानेः उद्धारः । तत्राह-व्यावहारिकेति । व्यावहारिकसत्यत्वेति । प्रातीतिकान्यसत्यत्वेत्यर्थः । काल्पनिकेति । प्रातीतिकेत्यर्थः । शुक्तिरूप्यादौ व्यावहारिकस्य मिथ्यात्वस्य प्रातीतिकस्य सत्यत्वस्य च दृष्टत्वेन प्रपञ्चेऽपि तादृशे ते कल्प्येते । शुक्तिरूप्यादाविव प्रपञ्चे मिथ्यात्वाज्ञानेन सत्यत्वस्योत्पत्तेरिव प्रपञ्चे मिथ्यात्वप्रमया तादृशाज्ञानतत्कार्यसत्यत्वयोरुच्छेदम्य स्वीकारात् । ब्रह्मप्रमान्यप्रमाबाध्यत्वेन शुक्तिरूप्यादिगतस्येव प्रपञ्चगतस्यापि सत्यत्वस्य प्रातीतिकत्वं युक्तम् । उक्तश्रुतौ च सत्यपदस्य व्यवहारकालाबाध्यपरत्वेन नानृतपदं व्यर्थमिति भावः । ननु , प्रपञ्चे मिथ्यात्वाज्ञानं न तत्र सत्यत्वोत्पादकम् । किं तु प्रपञ्चोत्पादकाज्ञानमेव । तस्यैव ब्रह्मप्रपञ्चयोः परस्परतादात्म्याध्यास इव तद्धर्मयोः परस्पराधिकरणे संसर्गाध्यासेऽपि हेतुतया क्लप्तत्वेन नित्यत्वादेरिव सत्यत्वस्यापि. ब्रह्मधर्मस्य प्रपञ्चे तदुपादानाज्ञानादेव संसृष्टरूपेणोत्पत्तिसम्भवेन मिथ्यात्वाज्ञानस्य सत्यत्वोत्पत्तिहेतुत्वकल्पनागौरवस्यान्याय्यत्वात् । एवं च ब्रह्मप्रमयैव तादृशसत्यत्वोच्छेदः । प्रपञ्चमिथ्यात्वप्रमया तु तादृशसत्यत्वबुद्धावप्रमात्वधीमात्रं जन्यते । अत एव शुक्तिरूप्यादावपि तथैव स्वीक्रियते । किं च यत्र सत्यत्वस्यारोपस्तद्गतमिथ्यात्वाज्ञानस्य तहेतुतास्वीकारे सत्यत्वस्य तत्संसर्गस्य च प्रतीयमानस्योत्पत्तिः तादृशाज्ञानाधीना स्वीकार्या । शुक्तित्वाज्ञानाधीनेव शुक्तित्वाभावतत्संसर्गोत्पत्तिः । यत्र सत्यत्वारोपस्तजनकाज्ञानस्य तद्धेतुत्व स्वीकारे तु पूर्वसिद्धस्याधिष्ठानगतस्य सत्यत्वस्य संसर्गमात्रोत्पत्तिस्तादशाज्ञानाधीना स्वीकार्येति लाघवम् । तस्माच्छुक्तिरूप्यादिनिष्ठस्य सत्यत्वस्य ब्रह्मप्रमान्यबाध्यत्वात् प्रातीतिकत्वेऽपि प्रपञ्चनिष्ठस्य सत्यत्वस्य ब्रह्मप्रमाबाध्यत्वाघ्यावहारिकत्वमेव युक्तमित्याशंक्य व्यावहारिकयोरेव सत्यत्वमिथ्यात्वयोरविरोधं सदृष्टान्तमाह-संयोगेत्यादि । यथा गोत्वतदभावादिस्थले सामान्यतो दृष्टोऽपि विरोधः संयोगतदभावादिस्थले एकावच्छेदेनैव स्वीक्रियते तार्किकादिभिः। तथा सत्यत्वमिथ्यात्वयोः परस्परविरहादिरूपयोरविरोधोऽस्माभिः स्वीक्रियते । प्रमाणस्य तेषामिवास्माकमपि सत्त्वात् । न चैवमभेदोपादाना भेदकल्पनेत्यादिरूपा भेदाभेदयोभिन्नसत्ताप्रतिपादनपरा भामती विरुध्येत । सामानाधिकरण्यप्रत्ययबलात्तयोस्समानसत्ताकत्वस्यैव युक्तत्वादिति वाच्यम् । सम्भवप्राचुर्यात् भामत्यां तथोक्तत्वात् । समसत्ताकयोरपि भा. वाभावयोस्स्वप्नवदविरोध इत्युक्तमेवेति भावः । ननु,यत्र मिथ्यात्वावच्छेदकं नोभ
For Private and Personal Use Only