________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे पञ्चममिथ्यात्वम्]
लघुचन्द्रिका ।
माणसिद्धत्वमिति। उक्तप्रमाणसिद्धत्वमित्यर्थः । अबाध्यत्वव्याप्यं अबाध्यस्य शुद्धब्रह्मणो यद्वृत्त्युपहितरूपं, तत्त्वस्य व्याप्यमिति हेतोः अन्यत् बाध्यत्ववटितादन्यत्। तथा च बाध्यत्वघटितस्य निवेशे बाध्यत्वेतरांशस्यानतिप्रयोजनकतया बाध्यत्वाघटितस्यैव निवेशो युक्त इति भावः । असतीति । अलीकं न वृत्तेविषयः । वृत्तेस्सत्वेन सदसतोः संसर्गासम्भवात् । अलीकाविषयकेणापि विकल्पेन शशविषाणादिपदोक्तिरूपव्यवहारोत्पत्तिसम्भवात् । तस्य तद्विषयत्वेऽपि स न भ्रमः । प्रमाणवाध्यविषयकस्यैव भ्रमत्वात् । अत एव 'प्रमाणविपर्ययविकल्पनिद्रास्मृतय' इति वृत्तिविभाजकं पातञ्जलसूत्रम् । तथा च तस्याः दोषाजन्यत्वेऽपि 'ही( रित्येतत्सर्वं मन एवेति श्रुत्या मनोवृत्तेरेव धीत्वोक्त्या विपर्ययादिरूपाविद्यावृत्तीनां धीत्वाभावात् । दोषाजन्यधीविषयान्यत्वमलीकेऽतिव्याप्तम् । ब्रह्म तु स्वप्रकाशत्वादुपहिततादात्म्यान्यभावरूपधर्मानाधारत्वाच्च न वृत्तिविषयः । अतस्तत्रापि तदतिव्याप्तमिति भावः । सत्त्वमुक्तधीविषयत्वमेव । न तु सत्ताजात्यादिमत्त्वमित्यत्र नियामकं दूषणान्तरमाहअत एवेत्यादि । आविद्यकोत ।अविद्यारूपेत्यर्थः । 'पडस्माकमनादय' इत्यादिसिद्वान्तादनादिनातेरविद्यान्यत्वासम्भवात् । चिद्रूपत्वपक्षस्येवाविद्यारूपत्वपक्षस्यापि सिद्धान्ते स्वीकारात् । उपपादयिष्यते चेदम् । उक्तेति । गुणादिकमित्यादिग्रन्थोकेत्यर्थः । अत्र भ्रमविषयत्वे, अविनाश्यवृत्तिधर्मवत्त्वे वा, तात्पर्यम् । लाघवात् । पक्षतावच्छेदकावच्छेदेन तस्य साध्यत्वान्न सिद्धसाधनमिति बोध्यम् । केचित्तु स्वाश्रयावृत्तिः सन् स्वानधिकरणवृत्तिर्यस्तदन्यो योऽत्यन्ताभावस्तत्प्रतियोगित्वं साध्यम् । संयोगादिदृष्टान्तः । अत्र साध्यप्रसिद्ध्यर्थमवृत्त्यन्तम् । व्याप्यवृत्तिघटत्वादिकं पक्षः । स्वसमानाधिकरणात्यन्ताभावाप्रतियोगित्वस्य पक्षविशेषणत्वादव्याप्यवृत्त्यत्यन्तामावप्रतियोगित्वमादाय न पक्षे साध्यपर्यवसानम् । अव्याप्यवृत्त्यत्यन्ताभावाप्रतियोगित्वेन विशेषिते पक्षे स्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वं वा साध्यम् । व्याप्यवृत्तिस्वसमानाधिकरणात्यन्ताभावप्रतियोगित्वमादाय पर्यवस्यतीत्याहुः । तत् प्रकारान्तरमात्रम् । न तु प्रतिपन्नेत्यादिमूलोक्तरीत्यसम्भवप्रयुक्तम् । स्वरूपेणावृत्तरप्यधिष्ठानस्वरूपस्य घटाद्यभावत्वविशिष्टरूपेण घटाद्यधिकरणब्रह्मवृत्तित्वसम्भवेन मूलोक्तरीतावदोषात् । न च शुक्तिरूप्यादेर्माध्वमतेऽलीकत्वस्वीकारेण स्वसमानाधिकरणेत्यादिमूलोक्तसाध्ये माध्वं प्रति शुक्तिरूप्यादेदृष्टान्तत्वासम्भव इति वाच्यम् । माध्वं प्रति शुक्तिरूप्यादेरपरोक्षत्वादिना अलीकान्यत्वं प्रसाध्योक्तानुमानसम्भवात् । अन्यथा संयोगादेर्मिथ्यात्वसाधने शुक्तिरूप्यादेदृष्टान्तत्वासम्भवात्। न च घटत्वादिकमेव तत्र दृष्टान्त इति वाच्यम् । संयोगादिदृष्टान्तेन यत् घटत्वा
For Private and Personal Use Only