________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे चतुर्थमिथ्यात्वम् ]
लघुचन्द्रिका ।
दत्यन्ताभावयोः सम्भववदेककालेऽपि घटत्वादितदभावयोः सम्भवोऽस्तु । तत्राहसम्भवे विति । प्रतियोगितदत्यन्ताभावयोरेकदेशे युगपत् सम्भवे स्वित्यर्थः । उपादानत्वाद्यनुपपत्तिरिति । सदा घटशून्यस्यापि घटोपादानत्वे तन्त्वादेरपि तत्स्यादिति भावः । आदिपदात् घटादिप्रत्यक्षकाले घटाभावादेः कपालादावप्रत्यक्षतानुपपत्तिः । कपालादिकं सदा घटाद्यभाववदित्यादिज्ञानेष्वप्रमात्वव्यवहारानुपपत्तिश्च । अत्यन्ताभावाधिकरणे सदा घटादिशून्ये कपालादौ अनुपपत्तिरिति अत्यन्ताभावस्य स्वप्रतियोगिनेव तत्प्रागभावध्वंसाभ्यामपि विरोधादिति शेषः । व्यभिचारादिति । यदा यत्र यस्यात्यन्ताभावस्तदा तत्र न तस्य प्रागभाव इति व्याप्तौ व्यभिचारात् । इदानीं कालिकसम्बन्धेनैतत्कालवृत्तिः । सामानाधिकरण्ये दैशिकविशेषणतयैकाधिकरण्ये । प्रमाणत्वादिति । एतेन वटादावधिष्टानगतस्य सत्त्वस्यारोपो ऽनादिढढवासनासहितो दोषविधया तत्र मिथ्यात्वग्रहे प्रतिबन्धक इति घटादिप्रत्यक्षकाले चक्षुरादिना घटाभावादेर्न प्रत्यक्षम् । अत एवोक्ताप्रमात्वव्यवहारोऽपि । मिथ्यात्वग्राहकश्रुत्यादिनोक्तारोपस्योपमर्दे तु तस्य प्रत्यक्षमिति सूचितम् । किं च कालदेशयोरत्यन्ताभावस्य वृत्तिस्तुल्येत्यनेनेदं सूचितम् । मन्मते कस्यापि केवलान्वयित्वं न स्वीक्रियत इत्यस्य वक्ष्यमाणत्वेन व्यतिरेकिवस्तुमात्रस्य परेणापि कालेऽत्यन्ताभावस्वीकारेण च सर्वदृश्यानां व्यतिरेकित्वेन कालेऽत्यन्ताभावस्तावदवश्यं वाच्यः । तस्य च किञ्चिदेशावच्छेदेन काले किञ्चित्कालावच्छेदेन देशे वृत्तिरिति स्वीकारे देशकालनिष्ठानामनन्तावच्छेदकत्वव्यक्तीनां कल्पने महागौरवात् घटादेरत्यन्ताभादस्सर्वत्रैव स्वीक्रियते । अत एव सम्बन्धो न तत्प्रतियोगितावच्छेदक इत्युक्तम् । न च "एतत्काले गृहे घटो नास्तीति धीः कालादिनिष्ठमवच्छेदकत्वं गाहत इति वाच्यम् । गृहादिनिष्ठाया घटाद्यधिकरणताया अवच्छेदकत्वस्याभावं हि सा तत्कालादाववगाहते । न तु घटाद्यभावाधिकरणतायां गृहादिनिष्ठायामवच्छेदकत्वं तत्कालादौ । अत एव 'वृक्षे मूले न संयोग' इत्यादिधीरपि वृक्षादिनिष्ठसंयोगाद्यवच्छेदकत्वाभावं मूलादौ गाहते । नन्वेवं कार्याव्यवहितप्राक्कालावच्छेदेन कार्यवद्देशे वर्तमानस्याभावस्याप्रतियोगित्वे सत्यनन्यथासिद्धत्वं कारणत्वमित्यादिव्यवहारो नोपपद्यत इति चेन्नोपपद्यताम् । तथापि यत्क्षणावच्छेदेनोत्पद्यमानस्य कार्यस्य यद्देशे सम्बन्धः तत्क्षणाव्यवहितपूर्वक्षणावच्छेदेन कारणस्य तद्देशे सम्बन्ध इति यत् कायनिष्ठं कारणस्य सामानाधिकरण्यं, तदवच्छेदकघटत्वादिरूपस्य दण्डादिव्याप्यत्वस्य घटादिकार्ये सत्त्वेन साध्यसामानाधिकरण्यावच्छेदकधर्मस्यापि व्याप्तितया सर्वैः स्वीकृतत्वेन तद्भुटत्वस्यावच्छेदकत्वस्य स्वरूपसम्बन्धविशेषशब्दितस्याटण्डल्य पक्षधर
For Private and Personal Use Only