________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८
अद्वैतमञ्जरी
शापत्तेः । अथ तद्धटीयसमवायानुयोगित्वस्य तद्धटे स्वीकारे तद्धटस्स्वाश्रयक पालसमवायोति प्रत्ययापत्तेस्तत्सम्बन्धेन प्रमात्वस्य तत्सम्बन्धानुयोगिविशेष्यकत्वघटितत्वाच्च नोक्तापत्तिरिति ब्रूषे । तदा अहमपि तथा ब्रवीमीति न कोऽपि दोषः । यथा हि विषयतया विषयमात्रे ज्ञानस्य प्रमा न तु ज्ञाने विषयस्य । तस्याः ज्ञानानुयोगिकत्वाभावात् । तथा समवायेन कपाल एव घटस्य प्रमा । न तु घटे कपालस्यापीति दिक् । अथ घटस्तद्धटवानिति बुद्धेः प्रमात्वे विप्रतिपद्यसे । तदा तादात्म्यसम्बन्धन प्रमात्वस्य लक्षणे भेदमात्रस्य निवेशेऽपि तादाम्यान्यसम्बन्धेन प्रमात्वस्य लक्षणे औपाधिकभेदान्यभेदो निवेश्यताम् । घटत्वतद्धटत्वविशिष्टयोर्भेदस्यौपाधिकत्वान्नोक्तबुद्धेः प्रमात्वापत्तिः। सर्वेषां प्रमात्वानां लक्षणेषु शब्दैक्यं नोपयुज्यते । न चौपाधिकत्वं दुर्वचमिति वाच्यम् । तद्धर्मयोर्यो भेदस्तदन्यः यस्तद्धर्मोपहितयोर्भेदस्तद्धटितं तद्धर्मावच्छिन्नयोरेकस्मिन्नपरस्य प्रमात्वमित्यस्य सुवचत्वात् । न च घटादौ द्रव्यत्वघटत्वरूपाभ्यां भेदो न मानसिहः । उक्तव्यवस्थान्यथानुपपत्या कल्पनं तु तादृशानुयोगित्वस्याऽपि संभवतीति वाच्यम् । तादृशभेदो हि न तया कल्प्यते किंत्वनुभवसिद्धः । य एव हि द्रव्यत्वघटत्वयोर्भेदस्स एव तदुपहितयोरपि । अत एव द्रव्यत्वस्य तत्रेव तदुपहितेऽपि भेदासत्त्वान्न विशिष्टधीः । न चैवं द्रव्यत्वस्य स्वोपहिते व्यावर्तकत्वानुपपत्तिः, द्रव्यत्वभेदाभावे स्वोपहिते स्वस्य विशिष्टबुद्ध्यसम्भवादिति वाच्यम् । द्रव्यत्वत्वविशिष्टस्यैव शुद्धद्रव्यत्वोपहिते तत्सम्भवात् । अत एव 'गुणानां गुणत्वाभिसम्बन्ध' इत्यादिकं गुणभाष्यादावुक्तम् । अथवा द्रव्यं घट इत्यत्र द्रव्ये यस्य विशेषणस्य भेदो भाति । तस्य द्रव्यविशेषणे शुद्धद्रव्यत्वेऽपि विशेष्यविशेषणयोरेकभेदभाननियमात् । तथा च द्रव्ये शुद्धद्रव्यत्वस्य न विशिष्टधीः । भेदप्रतियोगिताऽपि द्रव्यत्वतदुपहितयोरेकैव । लाघवात् । एवं भेदानुयोगिताऽपि । तथा च द्रव्यत्वघटत्वयोश्शुद्धयोर्भेदानुभवे भासते यो भेदस्तस्यैव 'द्रव्यं घट' इत्यनुभवे द्रव्यत्वतदुपहितानुयोगिकतया घटत्वतदुपहितप्रतियोगिकतया भानमौपाधिकभेदधीस्थले । तथैवानुभवात् । द्रव्यत्वोपहितानुयोगिकतया तद्भाने घटत्वोपहितस्याभेदो नोक्तानुयोगिकतया भातुमर्हतीति सामानाधिकरण्यघटकतयैव द्रव्यांशे भेदभानमिति पूर्वोक्तम् । न चोक्तानुभवे द्रव्यत्वघटत्वयोर्भेदानुयोगिप्रतियोगितामाने तदवच्छेदकतया द्रव्यत्वत्वादेरपि भानापत्तिः, भेदप्रत्यक्षे प्रतियोग्यनुयोगिनोरुक्तावच्छेदकभानस्यावश्यकत्वादिति वाच्यम् । इतरविशेषणीभूते प्रतियोग्यादौ तद्भानस्यानवकाशात् । न चोक्ता
योगतयोगिकतया भारइत्यनुभवे कवटत्वयोइ
For Private and Personal Use Only