________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रथममिथ्यात्वम् ] लघुचन्द्रिका । कृष्टज्ञानं हि प्रमापदमुख्यार्थः । प्रकर्षश्चाज्ञाताबाधितविषयकत्वम् । तच्चोक्तज्ञानेऽप्यस्तीति तस्योक्तमुख्यार्थत्वं दुरिम् । अत एव तस्य भ्रमपदमुख्यार्थत्वमपि न स्यात् । प्रमापदविपरीतार्थकत्वेन भ्रमपदस्य बाधितविषयकज्ञानार्थकत्वेन विषयाबाधेन च तस्योक्तमुख्यार्थत्वाभावात् । ननु, विशिष्टधीमात्रे नोक्तभेदो विषयः 'बटाभावो घटाभाववा'नित्यादौ विशेष्यविशेषणयोरैक्येन भेदभाने भ्रमत्वापत्तेः तद्धटस्तद्धटवानित्यादिज्ञानस्यापि न प्रमात्वापत्तिः । तस्य हि प्रमात्वं संयोगादिसम्बन्धीया तद्धटनिष्ठा या प्रतियोगिता तन्निरूपितानुयोगितावति संयोगादिसम्बन्धेन तद्धटप्रकारकधीत्वं तादृशी चानुयोगिता तद्धटभिन्न एव स्वीक्रियते । तद्धटे तस्य संयोगइति प्रत्ययाभावात् । घटाभावे तु विशेषणतासम्बन्धीयप्रतियोगितया घटाभावनिष्टया निरूपितानुयोगिता स्वीक्रियते। घटाभावे तस्य सम्बन्ध इत्यनुभवादिति चेन्न । घटप्रतियोगिकाभावत्वमात्रेण विशेप्यत्वे तेनैव रूपेण न विशेषणत्वं किं तु घटविरोद्ध्यभावत्वादिरूपेण । यथा हि मामहं जानामीत्यादौ रूपभेदेनैव कर्मकर्तृता। अन्यथा अत्यन्ताभेदे परसमवेतक्रियाजन्यफलवत्त्वरूपस्य कर्मत्वस्यात्मन्यसंभवात् तथा रूपभेदेनैव विशेषणत्वमुक्तज्ञाने स्वीक्रियते। उक्तकल्पनानुरोधात् । घटाभावम्तद्वानित्यादावेकरूपविशिष्टस्यैव घटाभावपदतत्पदाभ्यामुल्लेखेऽपि सुवर्थंकत्वादिविशेषितरूपेणैव शाब्दधीविशेष्यता। तथा च भिन्नरूपाभ्यां घटाभावादौ तदेदसम्भवेन भेदविशिष्टविशेषणतासम्बन्धस्य भानाद्विशिष्टधीमात्रे भेदविशिष्टसम्बन्धस्य भाननियमो न व्याहतः । यत्त्वनुयोगिताविशेषघटितं प्रमात्वमतस्तद्धटस्तद्वानित्यादिधीरप्रमेत्युक्तम् । तन्न । प्रमात्वस्य पारिभाषिकत्वापत्तेरित्याद्युक्तदोषात् । न हि उक्तरूपविशिष्टानुयोगिता नियमेन विशिष्टधीविषय इत्यत्र मानमस्ति । येन विषयबाधेन प्रमात्वाभाव उक्तज्ञाने वाच्यः । न वा तादृशानुयोगिता प्रामाणिकी । न च कम्बुग्रीवादिमान् घटः, कम्वुग्रीवादिमान् तद्धटवान् , तद्धटो घटवानित्यादीनां प्रमात्वं तव मते दुरिम् । विशेष्यविशेषणयोभिन्नरूपावच्छिन्नतया भेदसत्त्वात् तत्सम्बन्धीयघटादिनिष्ठप्रतियोगितानिरूपितानुयोगितानिवेशे तु तस्याः कम्बुग्रीवादिमत्त्वावच्छिन्नादावस्वीकारात् , नोक्तधियां प्रमात्वापत्तिरिति वाच्यम् । उक्तधियां प्रमात्वस्येप्टत्वात् । आद्यबुद्धौ विशेष्यविशेषणतादात्म्यस्याज्ञातत्वसम्भवेनाज्ञातविषयकत्वसम्भवात् । तद्व्यक्तिस्तव्यक्तिरित्यादौ तु तस्य तदसम्भवेन न तथा। द्वितीयतृतीययोरपि तथा । एकघटे घटान्तरसंयोगमादाय त्वयाऽपि तस्येष्टत्वात् । न च समवायेन तयोः प्रमात्वापत्तिस्तव मते इति वाच्यम् । तव मतेऽपि ताढ
For Private and Personal Use Only