________________
www.kobatirth.org
प्र ० दे प्रथममिध्यात्वम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
१९
1
समवायत्वरू
यतायोग्यत्वात् । पराभ्युपगत समवायतादात्म्यभिन्नाः ये संयोगादयस्तेषामन्यतमसं - बन्धेन गुण्यादिविशेषणिका या धीस्तदन्या गुण्यादिविशेषणिका या धीस्तद्विशेष्यत्वादिति यावत् । न चाप्रयोजकत्वम् । नीलगुणघटयोस्तादात्म्य सम्बन्ध स्वीकारे 'घटो न नील' इत्याकारकनीलगुणभेदबुद्धौ तादात्म्यसम्बन्धेन नीलगुणप्रकार कधीत्वेनैव प्रतिबन्धकत्वं वाच्यम् 1 न तु नीलगुणसमवायिभेदबुद्धौ नीलगुणसमवायितादात्म्यधीत्वेन । समवायस्यालीकत्वात् । समवायस्वीकारे तु नीलगुणसमवाथिभेदबुद्धावुक्ततादात्म्यधीत्वेनेत्र घटादौ नीलगुणभेदबुद्धौ नीलगुणतादात्म्यधीत्वेनाऽपि प्रतिबन्धकत्वं वाच्यमिति गौरवम् । एवं नीलादिसमवायविषयके विशिष्टज्ञानमात्रेऽनुमित्यादौ च कारणत्वप्रतिबन्धकत्वानि च कल्प्यानीति समवायावच्छिन्नप्रतियोगिताधिकरणत्वयोस्तादृशप्रतियोगिताद्यत्यन्ताभावस्य तादृशप्रतियोगिताकात्यन्ताभावस्य तादृशप्रतियोगितावच्छेदकतायास्समवायेन नीलादिविशिष्टस्य भेदप्रतियोगितातदवच्छेदकत्वानां च कल्पनं पाखण्डधर्मतदभावतद्विषयतादिकल्पनं चेति महागौरवम् । ननु, विशिष्टकेवलयोभेदस्वीकारे एकस्यैव घटस्य तत्तत्क्षणविशिष्टरूपाण्यनन्तानि कल्पनीयानीति महागौरवमिति चेन्न । तादृशरूपाणामनन्तानां केवलघटभिन्नानामकल्पने केवलघटविशिष्टबुद्धितस्तादृशरूपविशिष्टबुद्धीनां वैलक्षण्यानुपपत्तेः । न च तासां तत्तत्क्षणवैशिष्ट्यविषयकत्वमेव वैलक्षण्यमिति वाच्यम् । विशेष्ये विशेषणं तत्रापि च विशेषणान्तरमित्येवमाकारेऽपि तत्क्षणविशिष्टवटवदिति ज्ञाने तादृशविषयकत्वसत्वेन विशिष्टवैशिष्ट्यविषयताशालितादृशज्ञानस्य ततो वैलक्षण्यानुपपत्तेः । अथ विशिष्टवैशिष्ट्यविषयताकज्ञाने तत्तत्क्षणेषु घटनिष्ठविशेषणतावच्छेदकत्वरूपस्य विशेषणताविशेषस्य स्वीकाराद्विशेष्ये विशेषणमिति रीत्या ज्ञाने च तदभावात्तदेव वैलक्षण्यमिति चेन्न । ज्ञानविषययोस्सम्बन्धो हि विपयतात्वेन तादात्म्यत्वेनैव वा तत्क्षणविशिष्टवन्तं जानामीत्याद्यनुभवेन गृह्यते । न त्ववच्छेदकतात्वेन विशेष्यतात्वेन प्रकारतात्वेन सांसर्गिकविषयतात्वेन वा अखण्डधर्मेण । न चैवं विशेष्यतात्वादिविशिष्टविषयताशालितया ज्ञानग्राहकत्वं तादृशानुभवस्य सर्वसम्मतं न स्यादिति वाच्यम् । परस्पराध्यासविवेचनोकरीत्या विशिष्टज्ञानमात्रस्य एकविषयतावच्छिन्नविषयत्वान्तरशालित्वेन तद्विशिष्टज्ञानग्राहकत्वादुक्तानुभवस्य विशेष्यतात्वप्रकारतात्वादिविशिष्टविषयताविशिष्टतया ज्ञानग्राहकत्वोपपत्तेः । तथा हि 'इदं रजत' मित्यादिज्ञाने तादात्म्यादिसंसर्गनिष्ठाया विषयताया रजतादि - विषयताविशिष्टाया इदंविपयतावच्छिन्नत्वमिदमवच्छिन्नत्वं चेति पूर्वमुक्तम् ।