SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अद्वैतमञ्जरी । Acharya Shri Kailassagarsuri Gyanmandir २८० त्वात् इष्यते तथा स्वरूपेण सिद्धोऽप्यात्मा कल्पितेन बन्धनाशत्वावच्छेदको क्तरूपेणासिद्धतया ज्ञायमानत्वादिष्यत इति भावात् । चरमवृत्त्यादेर्बन्धनाशत्वपक्षेऽपि दृष्टान्तो नानुपपन्नः । यथेोक्तरूपेण कल्पिते चामीकरे इच्छा, तथा कल्पितबन्धप्रतियोगिकनाशत्वरूपेण कल्पिते चरमवृत्त्यादाविति भावात् । ननु, ज्ञानोपहितात्मनोऽज्ञाननाशत्वे ज्ञानादज्ञाननाशोत्पत्तिर्न सम्भवति । युगपदेव ज्ञानतदुपहितात्मनोरुत्पादात् । तथा च ' ज्ञात्वा देवं मुच्यत' इत्यादिश्रुतिविरोधः । तत्राह - अतिरिक्तेत्यादि । अनिर्वचनीयेति । अतिरिक्ताया अपि निवृत्ते र्भुज्यमानादृष्टासमानकालीनेन तत्त्वज्ञानेन तत्संस्कारेण वोच्छेद्यत्वेन ज्ञाननिवर्त्य - त्वादनिर्वाच्यत्वम् । ननु तत्त्वज्ञानान्तरस्यानुत्पादेऽपि भोगसमाप्तौ कैवल्यसम्भवादुक्तनिवृत्तेः ज्ञाननिवर्त्यत्वासम्भवेनानिर्वाच्यत्वासम्भवः । संस्कारद्वारा ज्ञाननिवर्त्यत्वं तु न मिथ्यात्वम् । साक्षाज्ज्ञानोच्छेद्यत्वस्यैव तद्रूपत्वात् । तत्राहपञ्चममकारेति । ज्ञानानुच्छेद्येत्यर्थः । तथा च ज्ञानानुच्छेद्यत्वेऽपि चिद्भास्यत्वादेव तस्य मिथ्यात्वम् । संस्कारद्वारकसाधारणं ज्ञानोच्छेद्यत्वं वा मिथ्यात्वम् । ननु, ज्ञानमेवाज्ञाननाशोऽस्तु अतिरिक्ततत्कल्पने गौरवात्तत्रेष्टापत्तिमाह-- चरमवृत्तिरिति । न कापीति । यद्यपि प्रथमपक्ष एव बन्धनाशः सुखरूपत्वेन पुरुषार्थः । न त्वन्यपक्षेषु, तथापि सुखाभिव्यक्तिरूपत्वेनाप्यनात्मरूपनिवृत्तेरपि पुरुषार्थता । अज्ञाननिवृत्तिर्हि स्वप्रकाश सुखरूपात्मनोऽभिव्यक्तिः । ननु, सुखमेव पुरुषार्थः । न तु तदभिव्यक्तिः । यदवगतं सदवश्यमिष्यते, स पुरुषार्थ इति तार्किकोक्तेरिति चेत् सत्यम् । परं तु मन्मते केवलसुखस्वरूपस्यात्मनः सुखत्वमभिव्यक्त्युपहितत्वम् न तु तत्स्वरूपत्वम् । तत्स्वरूपस्य सदा सिद्धत्वेनावृतत्वेन चेच्छायोग्यत्वाभावादुक्तो - पहितत्वविशिष्टात्मन एव सुखपदवाच्यत्वाच्च । लोकेऽपि चन्दनादियोगजन्यमनोवृत्युपहितात्मन एव सुखपदेन व्यवहारात् । तथा चोक्तसुखत्वावशिष्टं मन्मतेऽपि पुरुषार्थः । तच्चावगतमवश्यमिष्यते । एवमात्मनः स्वरूपाभिव्यक्तेरपि पुरुषार्थत्वमव्याहतम् । अभिव्यक्तात्मन इवात्माभिव्यक्तेरपि सुखपदवाच्यत्वादिच्छायोग्यत्वाच्च । य दवगतमवश्यमिष्यत इति पुरुषार्यलक्षणसत्त्वात् । जातिरूपं वा सुखत्वमभिव्यतात्मनि आत्माभिव्यक्तौ च स्वीक्रियते । अत एव कल्पितव्यक्तिभेदेन ज्ञानत्वानन्दत्वादिकम् । जातिरित्यनुपदमेव मूल उक्तम् । अभिव्यक्त पूर्णानन्दपूर्णानन्दाभिव्यक्त्योरस्तु सर्वदुःखविरोधित्वेन परमपुरुषार्थत्वमिति भावः । निवृत्तिः बा - धः । निवृत्त्ययोगात् बाधायोगात् । श्रवणादिनियमादृष्टमिति । श्रवणाद्याश्रितनियमजन्यादृष्टमित्यर्थः । अवघातादिनियमविधिस्थले हि वैतुप्यादिविशिष्ट - For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy