________________
www.kobatirth.org
प्र०
दे प्रतिकूलतर्क निराकरणम् ] लघुचन्द्रिका
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
I
व्रीह्मांद्यर्थमवघातादिकं न विधीयते । तस्य प्राप्तत्वात् । किं तु अवघाताद्याश्रितो नियमः । अत एव कृष्णलयागादाववघातादिबाधात्तदाश्रितनियमस्य नानुष्ठा नम् । अथवा नियमतात्पर्यकविधिविषयश्रवणादिजन्यादृष्टमित्यर्थः । अवघातादेहि वैतुष्यादिविशिष्टे साधनतया प्रापकत्वमाक्षेपस्य यद्यप्यस्ति तथापि तत्प्रवृत्तेः पूर्वमेव प्रत्यक्षविधिस्तत्प्रापकस्स्वीक्रियते । प्रयोजनसत्त्वात् । आक्षेपप्रवृत्तिप्रतिबन्धेन दलनादिनिवृत्त्या अवघातादिनियमो हि प्रयोजनम् । सोऽपि न व्यर्थः । नियमप्रत्ययान्यथानुपपत्त्या अवघातादेर्यागी यापूर्वसाधनापूर्वविशिष्टत्रीह्याद्युद्देशेन विध्यन्तरकल्पनात् यागीयापूर्वे अवघातादिजन्यापूर्वसाध्यत्वप्रत्ययस्य फलत्वात् । अत एवाघातादौ तज्जन्यापूर्वस्य पश्चात्कल्प्यत्वेन न प्रयोजकत्वम् । किं तु वैतुप्यादिदृष्टफलस्येति तदभावात् कृष्णलयागादाववघातादिलोपः । अप्रसक्त्येति मुक्तौ तु तादृशोपायान्तरं प्रसक्तमिति पराभिमानः । दृशिनेति । साक्षात्कारस्यैव निदिध्यासनप्रयोजनत्वेन तदुद्देशेनैव तद्विधानात् श्रवणमननयोरपि तथा वाच्यम् । अन्यथा परोक्षज्ञानबोधनाय हशेरावृत्तिप्रसङ्गात् एकप्रतिसन्धानेनार्थद्वयबोधनासम्भवात् । सकृदुच्चरितरशब्दस्सकदेवार्थं बोधयतीति व्युत्पत्तः । ननु, 'आत्मा वारे द्रष्टव्य श्रोतव्यो मन्तव्यो निदिध्यासितव्य' इत्यादा मनननिदिध्यासनसहितं श्रवणमात्मनिश्चयाय विधीयते । दृशेश्राक्षुषज्ञानवाचित्वेsपि प्रकृते निश्चये लाक्षिणकत्वात् । निश्चयत्वञ्चासम्भावनाविपरीत भावनाप्रयुताप्रामाण्यधीरहितधीत्वम् । तथा चासम्भावनानिवृत्तिद्वारा मननस्य विपरीतभावनानिवृत्तिद्वारा निदिध्यासनस्य प्रधानीभूतश्रवणफलनिश्चयोपकारकत्वात् श्रवणस्यापि तात्पर्यनिश्चयद्वारकतात्पर्यसंशयनिवृत्तिद्वारा निश्वयसाधनत्वात् - शिना निश्चयत्वेनैव ज्ञानमुद्दिश्यते । तथा च साक्षात्कारत्वमेव श्रवणादिनियमादृष्टप्रयुक्तम् । तच्च साक्षात्कारत्वेन प्रतीयमानत्वं परोक्षत्वेनाप्रतीयमानत्वञ्च । उक्तं हि विवरणे - ' आपरोक्ष्यनिश्चयानुकूलस्तक मननम् । अपरोक्ष्यधीविरोधितर्कों निदिध्यासन' मिति । मनननिदिध्यासनस्त्वरूपयोर्दृष्टविधयोक्तसाक्षात्कारत्वप्रयोजकत्वेऽपि तदीयनियमादृष्टस्य उक्तसाक्षात्कारत्वप्रतिबन्धकस्यासम्भावनादिजनकस्य च पापस्य निवर्तकतयोपयोगः । एवं श्रवणनियमादृष्टस्यापि तात्पर्य - संशयादिजनकस्य उक्तसाक्षात्कारत्व प्रतिबन्धकस्य च पापस्य निवर्तकतयोपयोगः । अपरोक्षत्वेना निश्चितादप्रमात्वेन गृह्यमाणाद्वा नाविद्यानिवृत्तिः । अतोऽतादृशज्ञानं तया अपेक्ष्यते । तच्च श्रवणादिनियमादृष्टजन्यं तत्त्वज्ञानस्वरूपम् । तस्यापरोक्षात्मविषयकज्ञानत्वरूपमपरोक्षत्वञ्च वाक्यादिकारणप्रयुक्तं श्रवणादिकं नापेक्षते ।
३६
२८१
"