________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्र०दे प्रतिकूलतर्कनिराकरणम् ] लघुचन्द्रिका ।
Acharya Shri Kailassagarsuri Gyanmandir
२७७
यदपि विषयजन्यप्रत्यक्षत्वं प्रमात्वव्याप्यमिति । तदपि न । अनुभूयमानरक्तत्वादेः स्फटिकादावारोपे व्यभिचारात् । कुतो नेति । ईक्षणाभावात् आकाशादिसृष्टौ विलम्बः । ततश्च देहादिसृष्टौ विलम्ब इति भावः । ननु, कुत ईक्षणोत्पत्तौ विलम्ब इति चेत् । परेषां मतेऽप्याद्यकार्यस्योत्पत्तौ कुतो विलम्बः । अथ तार्किकाणां व्यणुकोत्पादकसंयोगः परमाणुक्रियाविशेषादेव । साङ्ख्यानां सत्त्वादिगुणपरिणामविशेषादेव महत्तत्वोत्पत्तिः । तथा च प्रलये आद्यकार्यविलम्बः तदभावादिति चत् तर्हि ममापि तथैव समाधानम् । यथा हि साङ्ख्यानां मते प्रलये सत्त्वादिगुणानां परस्परापेक्षयोद्रिक्तपरिणामस्य सृष्टिप्रयोजकस्यावीकारेऽपि परस्परापेक्षया समाना एव परिणामाः स्वीक्रियन्ते , तथा मन्मतेऽपि । एतावांस्तु विशेषः । यत्तैः क्षणिकाः परिणामास्वीक्रियन्ते । 'प्रतिक्षणपरिणामिनो हि भावा ऋते चिच्छते' रिति तत्सिद्धान्तात् । अस्माभिस्तु क्षणद्वयस्थायिनस्ते स्वीक्रियन्ते । उत्तरपरिणामस्य पूर्वपरिणामनाशकत्वात् । तात्त्विकत्वादिति । प्रामाण्यापात इत्यग्रेऽन्वयः । प्रामाण्यं तात्त्विकप्रामाण्यम् । ननु, दोषाणामेव प्रतिबन्धकत्वात् कथं तात्त्विकप्रामाण्याश्रयस्योत्पत्तिः । तत्राह-अतात्त्विकेनेति।तात्विककायेति। तात्त्विकप्रामाण्याश्रयेत्यर्थः । तेन तस्यायुक्तत्वे दृष्टान्तमाह-बौद्धेनेति । दु. एतया दोपजन्यतया । समसत्ताकत्वेनेति । ननु, स्वसमसत्ताकेऽपि ब्रह्मज्ञाने अविद्यादोषो नाप्रामाण्यप्रयोजकः । मिथ्यात्वात् । अतोऽद्वैतज्ञानेऽपि तथा । न च ब्रह्मज्ञाने अविद्याया उपादानत्वेऽपि भ्रमत्वेन नाविद्यादिदोषनिमित्तकारणतानिरूपितकार्यतेति सा न तथेति वाच्यम् । न ह्युक्तकार्यता भ्रमत्वेन प्रपञ्चज्ञानेऽप्यस्ति । किं तु कार्यत्वेनाविद्योपादानतानिरूपितकार्यतैवेत्यत आह-कार्यकारणभावनियमेनेति । तथा च यत्र विषयेऽविद्योपादानं तस्यैव ज्ञाने अप्रामाण्यप्रयोजिकेति न ब्रह्मज्ञाने सा तथेति भावः । सत्यतापातः तात्त्विकप्रामाण्यादिरूपस्य भ्रमवैलक्षण्यस्यापातः । ननु, विद्यमानस्याप्यविद्यादोषस्य मिथ्यात्वेन तात्त्विकस्य तदभावस्य सत्त्वात कुतो न तात्विकप्रामाण्यापातः । तस्य ब्रह्मज्ञाने तत्प्रयोजकतया क्लप्तत्वात् । तत्राह-कारणीभूतेति । दोपाभावे प्रतियोगिव्यधिकरणदोषामावे । तथा च नोक्ताभावः ब्रह्मज्ञाने उक्तप्रयोजकत्वेन क्लुप्तः । आवयोः प्रामाण्यस्य स्वतस्त्वेन ब्रह्मज्ञाने प्रामाण्यस्योक्तप्रयोजकं विनापि तात्त्विकत्वसम्भवात् । न हि तदपवादकं बाधकज्ञानं तत्रास्ति । उक्ताभावमात्रस्य तात्त्विकप्रामाण्ये प्रयोजकत्वे काचादिदोषस्य मिथ्यात्वेन तत्कालेऽपि तदभावस्य तात्त्विकस्य सत्त्वेनोक्तदोषजन्येऽप्युक्तप्रामाण्या
For Private and Personal Use Only