SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७६ अद्वैतमञ्जरी । व्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्य ' इति सूत्र इ. त्यर्थः । प्रणिधानं मनोधारणं यस्मिन् विषये तद्गतविशेषस्य स्मारकम् । अभ्यासः ज्ञानावृत्तिकृतः संस्कारः शीघ्र स्मारकः । लिङ्गं व्याप्यव्यापके । लक्षणं व्यावर्त्यव्यावर्तके । सादृश्यं सदृशाः । परिग्रहः स्वसामिनौ । आश्रयाश्रितौ पोषकपोप्यौ । सम्बन्धः शिष्याचार्यादयः । आनन्तर्य पूर्वापरकालानुष्ठेयाः स्नानतर्पणादयः । वियोगः वियुक्ताः । एककार्यम् एककार्याः । अतिशयः आश्रयान्यूनाधिकाः । विरोधो विरुद्धाः । व्यवधानमसिकोशादयः आच्छाद्याच्छादकाः । प्राप्तिः प्राप्यप्रापकौ । निबन्धः एकवाक्योक्ताः प्रमाणप्रमेयादयः । एते मिथः स्मारकाः । सुखदुःखे अनुभूयमाने स्वमूलस्य । इच्छा स्नेहः । अर्थित्वमप्राप्तेच्छा। रागो लब्धविषये बुभुक्षा । एते द्वेषश्च यत्र विषये जातास्तस्य मुत्स्स्मारकाः । भयं यतो जातं तस्य । धर्मः गतजन्मादेः । अधर्मो यस्य ज्ञानाहुःखं जायते तस्य । निमित्तमुन्मादादिकम् । सूत्रे स्मृतिरिति शेषः । गुणावयवसामान्येति । गुणद्वारा अवयवद्वारा वा सादृश्येत्यर्थः । कारणान्तरं सादृश्यनिरपेक्षदोषादिकारणम् । घटादीनामिवेति । तथा च विषयविधया अविद्यायास्तत्र जनकत्वादेवाविद्यारूपदोषजन्यत्वमप्रमाण्यप्रयोजकं स्थितमेव । न हि भ्रमत्वेन दोषजन्यत्वं तत्प्रयोजकम् । तत्तदननुगतदोषकार्यत्वस्य भ्रमत्वाविशेषिततत्तद्वचक्तित्वादिनैवावच्छेदात् । अपि तु भ्रवत्वव्याप्यरूपेण दोषजन्यत्वं तत्त्रयोजकम् । तथा चाविद्यारूपविषयजन्यवृत्तिज्ञानमात्रनिष्ठधर्मस्योक्तविषयजन्यतावच्छेदकस्यापि भ्रमत्वव्याप्यत्वेन तद्रूपेण जन्यत्वमपि तथा । न च विषयजन्यप्रत्यक्षस्येन्द्रियसन्निकर्षजन्यत्वमावश्यकम् । तदभावान्न विषयजन्यत्वमिति वाच्यम् । इन्द्रियजन्यप्रत्यक्षस्यैवोक्तनियमात् । तार्किकादिनव्यमतेऽ पि सुखादिप्रत्यक्षस्येन्द्रियाजन्यत्वस्वीकाराच्च । साधिष्ठानकत्वेति । यस्य ज्ञानादध्यासोच्छेदस्तत्तादात्म्येत्यर्थः । उपपद्यत इति । ननु, बाधितविषयकत्वेन भ्रमत्वं नित्यज्ञानस्य दोषानन्यत्वेऽपीत्ययुक्तम् । गुणाप्रयुक्तत्वेन प्रमात्वस्येव दोषाप्रयुक्तत्वेन भ्रमत्वस्यापि स्वतस्त्वापत्तेः । अत एव शाबरवाक्ये दुष्टकरणजन्यत्वं मिथ्यात्वधीश्च समुच्चितमुभयमप्रमात्वप्रयोजकमित्यर्थ इति चेन्न । भावान. वबोधात् । यथा हि तार्किकमते जन्यप्रमात्वं गुणजन्यतावच्छेदकम् । न तु प्र. मात्वमात्रम् । तस्य नित्यसाधारण्यात् । तथा जन्यभ्रमत्वमेव दोषजन्यतावच्छे. दकम् । न च तावता तस्य स्वतस्त्वम् । शाबरवाक्यं तु नोभयस्याप्रमात्वप्रयोजकत्वपरम् । चरमस्यैव तत्सम्भवात् । आद्यं तु जन्यभ्रमत्वस्य दोषजन्यतावच्छेदक. त्वज्ञापनाय । तदपि भ्रमत्वे बौद्धसम्मतस्य स्वतस्त्वस्य निरासायेति बोध्यम् । For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy