________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रतिकर्मव्यवस्था]
लघुचन्द्रिका ।
२६७
जीवस्य गुरुत्वादौ तादात्म्याभावेऽपि नासङ्गतिः । आकरे बृहदारण्यकभाष्यादौ । उक्तं हि तत्र 'यदि स्वाभाविकं कर्तृत्वं स्यात् , तदात्मनो मोक्ष एव नस्यात् । अतो दृष्ट्वैव पुण्यं च पापं चेत्यादिना कर्तृत्वाभावप्रतिपादनेन स्वभावतोऽकर्तेति ज्ञापितम् । 'ध्यायतीव लेलायतीवे'त्यादिना च पूर्वमकर्तृत्वमुक्तम् । तत्र चासङ्गत्वं हेतुः । कारकसङ्गिनो हि मूर्तस्यैव कर्तृत्वम् । अत एव व्यासः 'शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते।' इति । नेयेति । जीवस्येव ब्रह्मणो वस्तुतोऽसङ्गत्वेऽप्युपादानत्वात् ब्रह्म प्रपञ्चाश्रयः । अत एव 'न च मत्स्थानि भूतानी'ति स्मृतिरिति भावः । तस्यैवेति । तथा च स्वप्रतिबिम्बवद्वृत्तिविषयत्वघटितसंश्लेषसम्बन्धेनावच्छेदकत्वसम्बन्धेन प्रतिबिम्बसम्बन्धेनैव वा जीवस्य भासकत्वम् । अत एव न सर्वावभासकत्वप्रसङ्ग इति भावः । अत एव निरुक्तसम्बन्धेन जीवस्य भासकत्वादेव । स्वतः स्वरूपेण । चिद्विम्बाग्राहके चित्प्रतिबिम्बायोग्ये । वृत्तिं वृत्तिसंश्लेषम् । तदाकारत्वायोगात् स्वतश्चिद्विम्बाग्राहके प्रतिबिम्बितत्वायोगात् । सूर्यादेः जलादिसंयुक्तमृदादाविव जीवचितो वृत्तिसंश्लिष्टे घटादौ प्रतिबिम्बस्य सम्भव इति भावः । ननु, सुखादेरिव शुक्तिरूप्यादेरपि स्वच्छत्वसम्भवातत्र वृत्तिकल्पना न युक्तेति चेन्न । अस्वच्छव्यावहारिकरजतादिजातीयं कामयमानस्य पुरुषस्य प्रवृत्तिरस्वच्छरजतादावेव जायत इति तदनुरोधेन भ्रमस्थले तादृशमेव रजतादिकं कल्प्यते । किं च रजतत्वावच्छेदेनाखच्छत्वास्वीकारे यस्या व्यावहारिकरजतव्यक्तेरुत्पत्तिद्वितीयक्षणादौ प्रत्यक्षोत्तरं नाशः, तस्याः वृत्तिर्न वीक्रियेत । इष्टापत्तौ च 'व्यावहारिकरजतप्रत्यक्षं सर्वमिन्द्रियजन्यमिति प्रतिसन्धाय तदर्थमिन्द्रियव्यापारे प्रवृत्तेरनुपपत्तिरिति भावः । स्वभावस्य गन्धादिभेदसामानाधिकरण्यस्य । द्रव्यसमवेतस्य चाक्षुषे गन्धादिव्यावृत्तरूपेण रूपादेहेतुत्वं रूपादिव्यावृत्तरूपेण गन्धादेः प्रतिबन्धकत्वं वेति न गन्धादौ चाक्षुषादिकमिति भावः । अन्यः वृत्तिसंश्लेषादिरूपः । दृश्यत्वे भास्यत्वे। अभेदाभिव्यक्तीति । अभेदाभिव्यञ्जकोपरागेत्यर्थः । सम्बन्धावभासः विषयसाक्षिणोस्सम्बन्धेत्यर्थः । मायोपाधिकेति । मायावृत्तिरूपोपाधिघटितेत्यर्थः । अधिष्ठानत्वम् अकल्पिते कल्पितस्य तादात्म्यम् । असङ्गत्वेऽपीति । अविद्यादौ यादृशः स्वप्रतिबिम्बरूपस्सम्बन्भस्तादृशस्य घटादावभावेऽपीत्यर्थः । अध्यासेन अध्यासतादात्म्येन । नोपादानत्वं न सर्वमासकताप्रयोजकोपादनत्वपदार्थः । शुद्धस्येति शेषः। कल्पितानामिति । परमार्थतश्शुद्धमपि अविद्ययेव दृश्यान्तरैरपि सार्वश्यादिभिस्सम्बध्यत इति भावः । तेषामिति। शुद्धं प्रतीति शेषः । उक्तं च विवरणादौ तथेति भावः । भन्यस्य अन्यस्मिन् कल्पि
For Private and Personal Use Only