________________
www.kobatirth.org
प्र०दे अनुकूलतर्कनिरूपणम् ] लघुचन्द्रिका |
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
२४७
प्रकर्षाभाव इति । यद्देशावच्छेदेन काले कालिकसम्बन्धेन यस्याधिकरणत्वं प्रतीयते, तत्रैव देशे दैशिकसम्बन्धस्तस्य स्वीक्रियते । यथा भूतलाद्यवच्छेदेन घटादेः काले कालिकसम्बन्धेनाधारत्वप्रत्ययात् भूतलादौ घटादेरेव संयोगादिदैशिकसम्बन्धः प्रामाणिकः । न तु मेरुविन्ध्ययोः । तथा च यथा तयोरेकावच्छेदेनापरस्य काले कालिकसम्बन्धेनाधिकरणत्वं न सम्भवति, तथा ज्ञानज्ञेययोभिन्नकालीनयोरपि । सोऽयं देशकालविप्रकर्षो मेरुविन्ध्ययोरिवातीतादिविषये ज्ञानस्य तदीयकालिकाधिकरणतानवच्छेदकत्वरूपः तदभावस्य चोक्तांधिकरणतानवच्छेदकत्वस्य तदीयदैशिकसम्बन्धसामान्यव्यापकत्वात्तदभावेन तदभावस्सिध्यति । न च केवलान्वयिवाच्यत्वादेस्सम्बन्धस्य घटादौ सत्त्वात्तत्र वाच्यत्वीय कालिकसम्बन्धावच्छिन्नाधिकरणत्वावच्छेदकत्वस्याभावाच्चोक्वव्यापकत्वमसिद्धम् । अतो नोद्देश्यसिद्धिरिति वाच्यम् । तावता व्यतिरेकिप्रतियोगिकसम्बन्धव्यापकत्वे बाधकाभावात् । घटादेः कालिकसम्बन्धवत्यपि महाकाले तदीयोक्ता धिकरणतावच्छेदकत्वाभावात् दैशिकेति सम्बन्धविशेषणम् । न चातीतादिविषयस्य ज्ञानकाले सूक्ष्मावस्थासत्त्वात्तस्यां सत्यसम्बन्धसम्भवेन तत्तादात्म्यात् स्थूलस्य विषयत्वव्यवहार इति वाच्यम् । स्थूलज्ञानस्य सूक्ष्मविषयकत्वव्यवहारापत्तेः । स्थूलसूक्ष्मयोरत्यन्तभेदस्येवात्यन्ता भेदस्याभावेन भिन्नकालीनत्वान्मिथ्यातादात्म्यस्यैव वाच्यत्वन स्थूले ज्ञानस्य साक्षात्तादात्म्यस्यैव मिथ्याभूतस्य वक्तुमुचितत्वाच्च । ननु, मूले तात्त्विकसम्बन्धस्येत्यत्र तात्त्विकपदमनुपपन्नम् । स्वमते सम्बन्धस्य तात्त्विकत्वासिद्धेः । किं च तद्यर्थम् । ययोस्सम्बन्धव्यापकस्याभावः, तयोर्न सम्बन्ध इत्यस्यैव नियमस्योद्देश्यत्वादिति चेत् । सत्यम् । तथापि तदुक्तावयं भावः- उक्तनियमन सम्बन्धाभावसिद्धावपि तदविरोधी मिथ्यासम्बन्धः ज्ञानतद्विषययोर्विशिष्टधी बलात् कल्प्यते । शुक्तिरजतयोरिवेति सत्यत्वेन सम्बन्धस्याभावोऽनुमानात् पर्यवस्यतीति । समवायवदिति । यथा समवायस्यैकत्वपक्षे रूपादेर्नाशेऽपि तदीयस्समवायो घटादावस्ति । तस्य नानात्वपक्षेऽपि नित्यत्वात् स तदा तत्रास्त्येव, तथा नष्टस्यापि विषयस्य विषयता ज्ञानेऽस्तीति भावः । विशिनष्टि विशिष्टव्यवहारमाजं करोति । तथा च विद्यमानेऽपि समवाये नष्टप्रतियोगिकत्वाभावेनोक्तनियमे न व्याहतिः । यत् येन विप्रकृष्टं तत् तत्प्रतियोगिकसम्बन्धशून्यमित्यस्याक्षतत्वात् । लाघवादाह – किश्चेति । अध्यासोऽपि अधिष्ठानारोप्ययोस्तादात्म्यमपि । अतिरिक्तः सम्बन्धिभ्यां भिन्नः । अन्तर्गत इति । स्वकरणसम्बन्धाश्रयत्वादिरूपत्वादिति शेषः । न नो निर्बन्ध इति । विप्रकर्षस्य बाधकस्य । सर्वेषु पक्षेषु तुल्यत्वेन मिथ्यात्वस्यावश्यकत्वेन तस्यैव सर्वानुपपत्तिपरिहा
}
For Private and Personal Use Only