________________
Shri Mahavir Jain Aradhana Kendra
२४४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
अवच्छेद्यविषया संयोगादिस्वरूपमात्रनिष्ठसांसर्गिक विषयताका । तस्य घटाभाववतः । उभयात्मकत्वेन उभयात्मकरूपसम्बन्धघटितत्वेन । घटत्वेनेति । तथा च तद्भिन्नेत्यस्य घटवद्विशेष्यकरूपतद्विलक्षणेत्यर्थ इति भावः । तेन तस्यैवानुपपत्तेरिति यदुक्तं, तत् तस्यैवोपपत्त्या समाहितम् । नियमादिति । एतादृशनित्यस्य स्वरूपयोग्यत्वे सहकारिसमवधानमावश्यकम् । अन्यथा तत्साधारणोक्तगुरुरूपेण तदङ्गीकारे मानाभावादभावत्वादिनैव स्वरूपयोग्यतासम्भवात् । अत्रेदमपि बोध्यम् । प्रतियोगिदेशान्यदेशवृत्त्यभावस्वरूपस्य विशिष्टधी स्वरूप योग्यतां वदतापि न दूषणमुद्धृतम् । प्रतियोगिदेशे अभावधियः प्रमात्वापत्तेः पूर्वोक्ताया अनुहारात् । न च घटादेराश्रये तदभावधी भ्रमः । अन्यत्र सा प्रमेत्ययुक्तं युक्तम् । तद्वति तद्वदन्यत्वस्वरूपसम्बन्धस्यावारितत्वात् । एतेनोक्तरूपेण नाभावधीरूरूपयोग्यता । किं तूक्तरूपोपहितमभावस्वरूपमेव अभावस्य सम्बन्ध इत्यपास्तम् । तयोः घटपटाद्योः । विशिष्टसम्बन्धि आत्मसमवेतम् | अविशिष्टविषयेति । स्वविषयक - समूहालम्बनेत्यर्थः । अविशिष्टेत्यनेन घटपटाद्योमिथो वैशिष्ट्यशून्ययोस्स्वरूपसम्बन्धो न युक्त इति सूचितम् । विषयकृतेति । न च ज्ञानस्याभाव इत्यत्र या ज्ञानव्यक्तिर्विषयः ज्ञातोऽभाव इत्यत्र न सा विषय इति विषयभेद इति वाच्यम् । विषयतावच्छेदकरूपेण विषयस्य हि भेदः प्रकृते अवश्यं वाच्यः । अन्यथा स्वाभावविषयकज्ञानविषययोरुक्ताकारज्ञानयोर्विषयव्यक्तिभेदस्य वक्तुमशक्यत्वात् । अतिरिकेति । ज्ञानज्ञेयादिस्वरूपान्यो धर्मविशेष इत्यर्थः ।
॥ इति लघुचन्द्रिकायां दृग्दृश्यसम्बन्धभङ्गः ॥
वृत्तिद्वारकः वृत्तिसापेक्षः । तद्वारकः स्वावच्छिन्नवृत्तिविषयत्वम् । परोक्षवृत्तिविषयत्वस्य प्रकाशासम्पादकत्वात् । स्वावच्छिन्नेति । यत्र विषयत्वं स्थाप्यं, स स्वपदार्थः । वस्तुतो वृत्त्यवच्छेदकत्वमेव सम्बन्धः । वृत्त्यविषये वृत्त्यवच्छेदकत्वाभावात् । ननु तत्तत्पुरुषीयज्ञाने तत्तद्विषयाणामध्यासेनाध्यासिकसम्बन्धो वृत्त्यनेपक्ष एव विषयप्रकाशनियामकः । न हि दृष्टिसृष्टिपक्षे वृत्तिसापेक्षो विषयप्रकाशः । अपि तु तत्तन्मनः परिणामान' घटादीनां तत्तन्मनोऽवच्छिन्नचित्यध्यासादाध्यासिकतादात्म्यमात्रापेक्षः । तत्राह - न हीति । भवतां शुद्धचिति घटादेरध्यास इति सृष्टदृष्टिपक्षं वदताम् । ननु, सृष्टदृष्टिपक्षेऽपि एकस्यां चिति नाध्यासः । किं तु भिन्नभिन्नचिति भिन्नभिन्नविषयाणाम् । तत्राह - शुद्धेति । जीवचिदेव विषयप्रकाश इति पक्षे तस्या जगदनुपादानत्वे घटादौ तादात्म्याभावेन वृत्तिद्वारकोक्तसम्ब न्ध एव विषयभानव्यवहारे कारणं त्वदुक्तमिष्टमेव । न च तर्हि दृग्दृश्ययोः सम्बन्धा
For Private and Personal Use Only
-