________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे असतस्साधकत्वाभावे बाधकम् लघुचन्द्रिका ।
२३७
न शाब्दबोधं प्रति हेतुरिति प्रयोगोपाधित्वमेव युक्तम् । सर्वनामतदादिपदस्य धर्मविशिष्टे शक्तिः । घटे व बुद्धिस्थे सति तादृशशक्तिज्ञानादिना घटत्वप्रकारकः शाब्दबोधः । युष्मदस्मत्पदयोरात्मन्येव शक्तिः । यस्यात्मनो यदा सम्बोध्यत्वमुच्चारयितृत्वं वा, तदा तस्यात्मनि शक्तिज्ञानाच्छाब्दधीः । सर्वनाम्नां पर्यायत्वापत्तिस्तु इ. ष्टा । वस्तुतः उद्देश्यतावच्छेदकबुद्धिः सर्वपदे, प्रश्नोपक्रमबुद्धिः किंपदे, तत्पदोद्देश्यबुद्धिर्यत्पदे,अवान्तरवाक्योद्देश्यबुद्धिस्तत्पदे,प्रत्यक्षबुद्धिरिदमेतत्पदयोः,परोक्षबुद्धिरदःपदे नियामिका । तावता विशेषेण पर्यायतावारणात् । अत एव युष्मदस्मदोरपि न प
यता। सोऽयं नवा' 'त्वमहं नवे'ति संशयस्त्विदंपदादिबोध्यत्वप्रकारक इति दिक् । शब्दप्रयोगे शब्दजन्यवोधे । उदाहरणमिति । शब्दाश्रयत्वस्योक्तबोधे अनुपरक्तत्वात्तदुपरक्तधर्मान्तरानुपस्थापकत्वाच्चोपाधित्वमिति भावः । उक्तं हि शब्दमणौ-'आकाशपदं शब्दाश्रयत्वोपलक्षितव्यक्तौ शक्तम् । तस्या एवोपस्थापकमनुभावकं च। शब्दाश्रयत्वांशे शक्तिन स्वीक्रियते । शक्यानां नानात्वे हि तेषु प्रातिस्विकरूपेण शक्तिग्रहासम्भवात् अनुगतरूपेण शक्तिग्रहार्थं तोऽपि शक्तिः स्वीक्रियते। घटत्वेन रूपेण हि शक्तिग्रहे तद्रूपेणैव शाब्दबोधः । न चाशक्यम्य शाब्दबोधे संसर्गो भाति । तस्मातत्रापि शक्तिः । आकाशपदे तु शुहाकाशे शक्तत्वज्ञानात्, शाब्दधीसम्भवात् न शब्दाश्रयत्वे शक्तिः । ननु, द्रव्यगुणादेः केनचिद्रूपेणैव भानम् । न तु शुद्धस्य । किं चाकाशमस्तीत्यादिवाक्यादाकाश एकत्वादेरन्यधीन स्यात् । शाब्दबोधीयमुख्यविशेप्यतायाः किश्चिद्रूपावच्छिन्नत्वनियमात् । न चैकत्वादावाधेयत्वसम्बन्धनाकाशस्य विशेषणत्वमिति वाच्यम् । विभक्त्यर्थे सङ्ख्यायां नामार्थस्य विशेषणत्वासम्भवात् । अन्यथा पाशाधिकरणविरोधादिति चेत् । अत्रोच्यते । एकत्वविशिष्ट आकाशे अस्तित्वान्वयधीरेव प्रकृते स्वीक्रियते । न तु शुद्धाकाशविशेष्यकेति । साक्षित्वादाविति । अनावृतविषयप्रकाशत्वरूपे साक्षित्वेऽनुपरक्तं तदाश्रयव्यावर्तकान्तरानुपस्थापकमविद्यादिकमुपाधिरेवेति भावः । तत्रोपाधित्वेति । यद्यपि व्यावृत्तिधीकाले व्यावर्तनीये विद्यमानं विशेप्यान्वयिन्यनन्वितं व्यावर्तकमुपाधिः । यत्तु 'ताहशविद्यमानं सद्विशेष्यान्वयिन्यन्वितं व्यावर्तकं, तद्विशेषणम् । यत्तु न तादृशविद्यमानं, न वा विशेप्यान्वयिन्यन्वितमथापि व्यावर्तकं, तदुपलक्षणमि' ति कल्पतर्वादावु. क्तम् । तथा च ध्वंसादौ प्रतियोग्यादिकमुपलक्षणम् । धर्मान्तरोपस्थापकत्वस्य तल्लक्षणेऽनुपादानात्, तथापि तस्य व्यावर्तकत्वं सर्वसम्मतमेव । न च तस्योपाधित्वस्वीकारो निर्मूल इति वाच्यम् । तस्य संक्षेपशारीरकादिमूलकत्वात् । तथा हि तत्रोकम्-'लक्ष्यस्वरूपमपि सद्यदमुष्य साक्षात् अर्थान्तरात् भवति भेदकमेतदाहुः ।
For Private and Personal Use Only