________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे असतस्साधकत्वाभावे बाधकम् लघुचन्द्रिका ।
२३५
धर्मविशेपो जात्यन्यः कल्प्यत इति परास्तम् । कारणतारूपशक्तिविशेषस्तु स्वीक्रियत एवेति भावः । घटसंयोग इत्यादि । घटसंयोगः पटसंयोगावृत्तिजातिशून्यः। तादृशजातिग्राहकमानाविषयत्वादित्यत्र तात्पर्यम् । धर्म्यन्तरसम्बन्धमिति। यो यदवृत्तिजन्यतावान्, स खाधिकरणसम्बन्धान्यस्य तदवृत्तिधर्मस्याश्रय'इति व्याप्तिः पूर्वमुक्तेत्याशयेन इदम् । ज्ञाने चोक्तसाध्यमस्ति । विषयस्य ज्ञानानधिकरणत्वात् । एतेन स्वविषयसम्बन्धान्यधर्मत्वेन पूर्वोक्तरूपेण साध्यतायां न व्यभिचारः । किं तु साध्याप्रसिद्धिरिति परास्तम् । व्यभिचार इति । संयोगजन्यान्यसंयोगं प्रति क्रियायाः कारणत्वात् क्रियाजन्ययोर्घटपटसंयोगयोमिथो व्यावृत्तजातिमत्त्वे मानाभावात् व्यभिचार इति भावः । कार्यकारणभावेति । कार्यतादेरवच्छिन्नत्वे मानाभावः । न चैवं प्रतियोगितादेरपि अवच्छिन्नत्वं न स्यात् । प्रतियोगिताविशेषसम्बन्धेन घटादिविशिष्टाभावस्यैव ‘घटो नास्ती'त्यनुभवादिनिर्वाहकत्वसम्भवादिति वाच्यम् । इष्टत्वात् । अतोऽभावादीत्यादिपदमुक्तम् । तेन च जातिविशेषविषयकप्रत्यक्षस्यानुभवो गृह्यते । तथा च कारणतादेरवच्छेदकतया जाति कल्प्यताम् । तादृशानुभवेनैव तत्सिद्धिस्तु भवत्येवेति भावः । अत एवेत्यादि । अपिशब्दोऽत एवेत्यस्योत्तरं योजनीयः । तेनामावनिदर्शनस्यासिद्धत्वादिति समुच्चीयते । तथा हि-घटाभावादौ प्रतियोगिभिन्नो विशेषो न प्रत्यक्षः । नापि कारणताद्यवच्छेदकतया अनुमेयः । तस्यावच्छिन्नत्वे मानाभावात् । भाव वा प्रतियोग्यविशेषितरूपेणाभावस्यान्यथासिद्धेः प्रतियोगिन एव तदवच्छेदकत्वात् । उक्तान्यथासिध्यस्वीकारे तदभाकव्यक्तेरेव स्वनिष्ठकारणताद्यवच्छेदकत्वसम्भवेनोक्तविशेषासिद्धेः । स्वोपरागात् स्वोपरागमादाय । काले विशेष्योपरञ्जकामात । व्यावृत्तिधीविशेष्ये विशेषणतया व्यावृत्तिधीकाले भासमानं सत् व्यावृत्तिधीकाले विद्यमानमित्यर्थः । ध्वंसादेरितरस्मात् व्यावर्त्तके प्रतियोग्यादावुपाधावतिव्याप्तिवारणाय विशेष्यदलम् । उपलक्षणे तद्वारणाय सदित्यन्तं विशेषणदलम् । ननु, 'अयं न गवेतर' इत्यनुमितौ गोत्वलिनिकायां गोत्वस्याविषयत्वात् व्यावृत्तिधीकाल इत्ययुक्तम् । अत आह-येन चेति ! उदासीनं कुर्वतेत्यस्य विवेचनं विशेष्येत्यादि। व्यावर्तकेति । व्यावृत्तिव्याप्येत्यर्थः । तथा च यस्य धर्मस्य व्यावृत्तिबुद्धौ तत्कारणे व्यावर्तकधर्मवत्त्वेन व्यावर्त्तनीयधर्मिणो ज्ञाने च न भानं, तस्योपरागः उदासीनः । यस्य तु तस्यां तस्मिन्वा भानं, तत् विशेषणम् । अतो व्यावृत्तिबुद्धिकाले भासमानमित्यनेन व्यावतकव्यावर्तनीयवैशिष्ट्यज्ञाने विशेष्यतावच्छेदकतया व्यावर्तकरूपविशेषणविषया वा विषयो विवक्षित इति भावः । अत्रोपल
For Private and Personal Use Only