________________
Shri Mahavir Jain Aradhana Kendra
२१८
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
इत्यर्थः । निराकृतत्वादिति । वस्तुतः ब्रह्म सत् । अधिष्ठानत्वादित्याद्यनुमानस्य ब्रह्मण्यसत्त्वादिधी निवर्तकत्वेऽपि सत्त्वाद्युपलक्षिताखण्डस्वरूपप्रमानुत्पादकत्वात्तत्त्वमसीत्यादेरुक्तस्वरूपैक्य प्रमाया असम्भवेनोक्तैक्याज्ञानानिवृत्तेस्ता दृशप्रमोत्पादकतया सत्यादिवाक्यं नानुवादः | वर्तमानेति । स्वाधिकरणक्षणविशिष्टेत्यर्थः । स्वं ग्राहकधीः । न च 'क्षणानामतीन्द्रियत्वेन नेन्द्रियजन्यधीविषयते 'ति प्रत्यक्षमण्यादावुक्तं युक्तम् । संयुक्तादिविशेषणतया स्थूलकालस्येव क्षणानामपि तद्विषयतासम्भवात् । तेषां प्रतिबन्धकत्वकल्पने मानाभावात् । उक्तं हि न्यायरत्नाकरादौ - 'घटोऽत्र दृष्टो न वात ष्टष्टो जनो वदति सन्निहितक्षणे दृष्ट एवे 'ति । यदि तु क्षणस्यातीन्द्रियत्वं शपथेन निश्चिनोषि तदा हि धारावाहिज्ञानानां स्वोत्पत्तिक्षणद्वितीयक्षणविनाशिस्थूलकालविशिष्टार्थग्राहकत्वमास्ताम् । वस्तुतो ज्ञानसामान्यस्य स्वोत्पत्तिक्षणविशिष्टार्थग्राहकत्वं स्वीक्रियते । तच्च नेन्द्रियसन्निकर्षादिकारणविशेषप्रयुक्तम् । किं तु 'न सोऽस्ति प्रत्ययो लोके यत्र कालो न भासते ।' इत्यादिमीमांसकसिद्धान्ते ज्ञानसामान्यस्य कारणं तादृशार्थविषयकमेव ज्ञानं जनयतीति नियमेन ज्ञानकारणमात्रनियम्यम् । अत एव प्रमात्वस्यापि तथात्वमिति प्राभाकराः । वैफल्येनेत्यादि । अध्ययनस्य हि प्रयोजनवदर्थज्ञानोद्देशेन विधानम् । न त्वक्षरावाप्त्युद्देशेनेति पूर्वमीमांसकमते तादृशज्ञानस्यान्यतस्सिद्धत्वात् तदुद्देशेनानुवादकवाक्यस्याध्ययने अध्ययनविधिना प्रवृत्तिर्न स्यादित्यर्थः । विद्वद्वाक्ये 'य एवं विद्वान् पौर्णमासी यजते स यावदुक्थ्येनोपाप्नोति तावदुपाप्नोति य एवं विद्वानमावास्यां यजते स यावदतिरात्रे -
पानोति तावदुपासोती 'ति वाक्ये । समुदायेत्यादि । 'दर्शपूर्णमासाभ्यां स्वर्गकामोजे' ति वाक्यबोधितं यत्समुदाययोद्वित्वं तत्सम्पादन रूपप्रयोजनवत्त्वनेत्यर्थः । पौर्णमास्यनावास्यापदाभ्यां विद्वद्वाक्यगताभ्यां त्रिकस्य त्रिकस्योक्त्या एकधीविषयत्वरूपसमुदायविशिष्टयोस्त्रिकयोविंद्वद्वाक्येन लाभे सति दर्शत्यादिवाक्येन तयोद्वित्वं बोद्धुं शक्यते । नान्यथा । तदबोधेऽत्र न षण्णामेव फलसम्बन्धः । किं त्वन्येषामपि । आज्यभागयाहं द्वित्वं प्रसिद्धम् । न दर्शादिकालयोगित्वम् । अनेयादिषट्कस्य तु तत् प्रसिद्धम् । न द्वित्वम् । अतस्तदुभययुक्तस्य बोधकं दर्शपौर्णमासाभ्यामिति पदं ल णया आज्यभागाप्रयादिसकलया गपरं स्यात् । समुदायवोचे तु विद्वद्वाक्येन कृते षण्णामेवान्यादीनां फलसम्बन्ध इति भावः । अत एव स्वार्थपरत्वादेव । वाक्यै - कवाक्यता फलवाक्यार्थान्वितसमुदायद्वयप्रमापकता । अन्यथा अज्ञातसमुदायद्वयबोधकत्वेन स्वार्थपरत्वाभावे । अर्थवादवत् अर्थवादान्तरवत् । स्तुतिपरत्वेनेति शेषः । - दैकवाक्यता फलवाक्यापेक्षितस्तुतिलक्षकपदता । विद्वद्वाक्ये इति शेषः । समुदाया
I
1
For Private and Personal Use Only