________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे आगमबाधोद्धारः]
लघुचन्द्रिका।
२१७
मश्वमेधे श्रुतम् । तत्रैकप्रयोगत्वेन तन्त्रेणाद्रिगुप्रैषे पठनीये अश्वस्य चतुस्त्रिंशद्वंक्रिकत्वादितरयोः प्रत्येकं षड्डिशतिवंक्रिकत्वात् पूर्वाधिकरणरीत्या समस्यवचने षडशीतिरेषां वंक्रय इत्यादिप्रयोगः प्राप्तः । तत्र 'चतुस्त्रिंशद्वाजिनो देवबन्धोर्वक्रिरश्वस्य स्वधितिः समेतो ति मन्त्रेणोपदेशिकेन षड्रिंशतिपदयुक्तस्याद्रिगुप्रैषान्तर्गतमन्त्रस्यातिदेशिकस्य वाधात् 'अश्वस्य चतुस्त्रिंश'दित्यादिमन्तः । इतरयोस्तु 'द्विपञ्चाशदनयोर्वक्रय' इत्यादिसमस्यपाठ इति प्रसक्ते न चतुस्त्रिंशदिति ब्रूयात् षड्रिंशतिरित्येव ब्रूयादित्यनेन चतुस्त्रिंशदित्यादिमन्तनिषेधाद्विकल्पः । न च चतुस्त्रिंशदिति पदमात्रस्यायं निषेधः । न तु तद्युक्तमन्त्रस्येति वाच्यम् । तथा सात षड्डिशतिरित्येव ब्रूया'दित्यनुवादस्यानुपपत्तेः । न हि चतुस्त्रिंशत्पदमात्रनिषेधे षड्रिंशतिपदस्य प्राप्तिः । न च तद्वाक्यं षड्विंशतिपदस्य विधिरेव । नानुवाद इति वाच्यम् । अननुवादत्वे निषेधवाक्यैकवाक्यत्वस्य प्रतीयमानस्य भङ्गापत्तेः । चतुस्त्रिंशदित्यस्याद्यपदत्वेन तद्युक्तमवबोधकत्वं सम्भवत्येव । न च 'न गिरागिरेति ब्रूयादैरं कृत्वोद्य'मित्यत्रैरमित्यादेरिव षड्विंशतिरित्यादेविधित्वमिति वाच्यम् । एवकारेण विधिशक्तिप्रतिबन्धात् इति नवमचतुर्थे स्थितम् । तथा च 'न चतुरित्यादिवचनं यथा षड्विंशतीत्यादेः प्रतिप्रसवः, तथा विश्वसत्त्वश्रुतिः विश्वसत्यत्वस्येत्यर्थः । वैशेषिकेति । विकृतिप्रकरणपाठकल्पितवचनविनियुक्तेत्यर्थः । अपोदितस्येति । 'न चतुस्त्रिंश'दिति ब्रूयादिति शेषः । वचनवत् वचनमिव । प्रतिप्रसवामिति । दृष्टान्ते विहितप्रतिषेधेन पाक्षिकः प्रतिप्रसवः । दार्टान्तिके तु नित्यः । वस्तुनि विकल्पासम्भवात् । मिथ्यात्वश्रुतेः प्रत्यक्षरूपप्रतिपक्षवत्त्वेन सत्यत्वश्रुतिबाध्यतेति भावः । मिथ्यात्वेत्यादि । बाधकत्वाभ्युपगमे तस्याः श्रुतेविरोधात् देवताधिकरणन्यायाभावः । ततश्च सत्त्वपरत्वं न सिध्यति । मिथ्यात्वश्रुतेः प्रत्यक्षबाधकत्वानभ्युपगमे तु प्रत्यक्षसिद्धानुवादकत्वमेव सत्त्वश्रुतेरिति भावः । ननु, सत्त्वश्रुतः प्रमाणत्वस्यावश्यकत्वात् सत्त्वपरत्वम् । तत्राह
-अन्यपरत्वादिति । स्तुतिपरत्वादित्यर्थः । मिथ्यात्वश्रुतेरज्ञातज्ञापकत्वेन प्रामाण्यस्यावश्यकत्वात् व्यावहारिकसत्त्वानुवादकतया स्तुतिपरत्वम् । न हि प्रपञ्चस्य तात्त्विकत्वे व्यावहारिकमपि मिथ्यात्वं सम्भवतीति भावः । क्रियादीति । प्रमिणन्तीत्यादिपदेत्यर्थः । वाक्यार्थस्य स्तुतिरूपम्य वाक्यलक्षितस्य तद्धटितस्य महावाक्यार्थस्य वा । अपूर्वत्वेन मानान्तराज्ञातत्वेन । तदर्थम् अज्ञातसदर्थकत्वार्थम् । विज्ञानवादे प्रपञ्चस्य ज्ञानातिरिक्तस्यालीकत्वं स्वीक्रियते । न तु मिथ्यात्वम् । तत्राह आदीति । शून्यवादेत्यर्थः । शून्यवादे ज्ञानज्ञेयादिप्रपञ्चस्य मिथ्यात्वं स्वीक्रियत इति भावः । ब्रह्मत्वेत्यादि । ब्रह्मत्वविशिष्ट सत्त्वादिविशिष्टधीद्वारकप्रमा जन्यत
For Private and Personal Use Only