________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
प्र.दे विशेषानुमानानि ]
www.kobatirth.org
लघुचन्द्रिका।
योगितात्वेनैव हेतुत्वसम्भवादभावेति व्यर्थमिति चेन्न । प्रतियोगितासम्बन्धेनाभावस्यैव हेतुत्वे तात्पर्यात् । यदि तु प्रतियोगितात्वं संयोगादिप्रतियोगितायामभावीयप्रतियोगितायां च नैक, तदा प्रतियोगित्वशब्दस्य नानार्थकत्वेनाभावीयप्रतियोगित्वपरतालाभायाभावपदम् । अन्यथा संयोगादिनिष्ठप्रतियोगित्वस्य हेतुत्वं गु. णादौ भागासिद्ध्यापत्तेः । मते त्विति । अभिधेयत्वमित्यनुषज्यते । मिथ्यैवेति । स्वसमानाधिकरणात्यन्ताभावप्रतियोग्यपीत्यर्थः । अनन्यस्य स्वसमानाधिकरणान्यस्याभावस्य स्वाश्रयभेदस्यैव प्रसिद्धत्वात् नाप्रसिद्धिः । प्रतियोग्यवच्छिन्नेत्यादि । प्रतियोगितावच्छेदकसम्बन्धेन यत् प्रतियोगिमत्त्वं, तदवाच्छन्नवृत्तिक इत्यर्थः । घटादिसंयोगित्वावच्छेदेन भूतलादौ जलादिसंयोगवत्त्वप्रतीते तादृशसं योगादा साध्यं प्रसिद्धम् । घटादिभेदे तु साध्यसायनयोः प्रसिद्धिः । उक्तभेदस्य कालवृत्तित्वे उक्तभेदाधिकरणदेशस्येव तहतेः घटादिसंयुक्तत्वस्याप्यवच्छेदकत्वात् । इदानीं घटसंयुक्तदेशे घटभेद' इति प्रत्ययस्य घटसंयुक्तत्वविशिष्टे अवच्छेदकत्वावगाहित्वात् । अत एव संयोगावच्छिन्नघटात्यन्ताभावस्यापि घटसंयुक्तदेशेऽस्वीकारात्तदवच्छेदन कालावृत्तित्वात् घटसंयुक्तत्वावच्छिन्नवृत्तिकत्वेन तत्र साध्यस्य सन्दिग्धत्वेन न बाधः । नन, कालिकसम्बन्धन गोत्वादिमति काले तत्सम्बन्धावच्छिन्नस्याभावस्य दैशिकविशेपणतासम्बन्धेन वृत्तौ विरोधनावच्छेदकभेदकल्पनस्य युक्तत्वेन तादृशाभावस्य गवान्यदेशावच्छेदेन वृत्तियुक्ता । गवाद्यवच्छेदेन काले गोत्वादेः कालिकसम्बन्धसत्त्वेन तदवच्छेदेनोक्ताभावम्यासत्त्वात् । समवायादिसम्बन्धेन यो गोत्वादेरभावस्तस्य काले दैशिकविशेषणतया वा कालिकविशेषणतया वा वृत्तौ नावच्छेद. ककल्पने मानमस्ति । तथा च तस्य कालवृत्तित्वे गवादिभिन्नदेशस्येव गवादिदेशस्याप्यनवच्छेदकत्वात् कथं प्रतियोगिमत्त्वावच्छिन्नवृत्तिकत्वमिति चेन्न । वाच्यत्वादिकेवलान्वयिधर्माणां कालवृत्तित्वस्य देशावच्छिन्नात्तकत्वाभावेऽपि व्यतिरेकिणां समवायादिसम्बन्धावच्छिन्नगोत्वाभावादीनां गवादिभिन्नदेशावच्छिन्नकालवृ. त्तिताकत्वस्यावश्यकत्वात् । इदानीमगविसमवायेन गावस्याभावः । न तु गवी' ति प्रत्ययात् । अथैवमपि तार्किकादिमते ताशाभावस्योक्तवृत्तिताकत्वम् । भवन्मते त्वभावमात्रस्य केवलान्वयित्वेन नावच्छिन्नकालवृत्तिताकत्वमिति बाध इति चेन्न । 'दृश्यं सर्व स्वाधिकरणे कालत्रयेऽपि नास्ती'त्यादिप्रत्ययेन दृश्याभावमात्रस्योक्तवृत्तित्वस्वीकारात् । अन्यथा तस्य केवलान्वयित्वादेव धर्मसम्बन्धावच्छिन्नप्रतियोगिताकत्वस्यापि निरासापत्तेः । अथवा प्रतियोगिमद्देशानवच्छिन्ना सती अवच्छिन्ना वृत्तिर्यस्य तदन्यत्वं साध्यम् । तच्चावच्छिन्नवृत्तिकभिन्नेऽपि केवलान्वयिन्यभावे
For Private and Personal Use Only