________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे सत्यत्वानुमानभङ्गः]
लघुचन्द्रिका ।
२०१
तदा शुक्तिरूप्यादौ मन्मते तौ। अत एव प्रागभावे साधनाव्यापकत्वमुपारिति भावः । सुस्थिरमिति। देशकालसम्बन्धवत्त्वेन प्रतीयमानं वस्तुमात्रम्।ब्रह्मणोऽप्यविद्यादिदेशकालसम्बन्धात् । तथा च तदन्यभेदस्य देशादिसम्बन्धरूपाय साधने सिद्वसाधनम् । देशकालासंसृष्टसत्तारूपत्वाभावसाधनेऽपि विशेष्यवत्त्वेन निश्चितेऽधिकरणे यो विशिष्टस्याभावः, तस्य विशेषणाभावस्वरूपत्वमिति न्यायेन प्रकृतेऽपि सत्तारूपत्वेन निश्चिते उक्ताभावस्योक्तसम्बन्धरूपतया पर्यवसानात् । किञ्चित्कालावच्छिन्नदेशाद्यसम्बन्धान्यत्वमादायार्थान्तरं च । तद्वारणाय यदा यदा ब्रह्म, तदा तदा देशादिसम्बन्ध इत्युक्तौ मूलोक्तो दोषः । पारमार्थिकत्वेनेत्यादि । परमार्थं परमप्रयोजनमर्हति यत् तादृशश्रुतितात्पर्यविषयत्वस्येत्यर्थः । तथा च मुक्त्युपधायकप्रमाविषयत्वं श्रुतिनन्यधीमात्रप्रयोजनत्वं चोपाधिः । तादृशविषयत्वयोग्यताया विवक्षितत्वात् । एतेन साधनविशेषितत्वान्नायमुपाधिरीश्वरानुमाने शरीरजन्यत्वप्रिवे यमास्तम् । वस्तुतस्तु, साधनविशेषितत्वं नोपाधेराभासताप्रयोजकम् । दूपकताबीजविघटकस्यैव तथात्वेन दीधित्यादावुक्तत्वात् । साध्यव्यापकताग्राहकतर्कस्तु पूर्ववत् साक्ष्यवच्छेदिकाया इति । न च दोषजन्यत्वेनोभयवादिसिद्धं यत् ज्ञानं तदविषयत्वं वाच्यम् । अविद्यावृत्तिस्तु न तथेति वाच्यम् । तथा सति जावेशयोरैक्ये जीवानणुत्वे च तात्त्विकत्वसिध्यापत्तेः । त्वन्मते व्यभिचारात् शुक्तिरूप्यादौ व्यभिचाराच्च । न हि तबीरुभयवादिसिद्धास्ति । मया अविद्यावृत्तेस्त्वया तदन्यस्यास्वीकारात् । भ्रमविषयत्वादिति । विशिष्ट विषयकाहमाकारवृत्तेश्शुद्धात्मापि विषय इति भावः । स्वविषयेत्यादि । पूर्वभावित्वं पूर्वकालवृत्तित्वम् । तथा च यत्किञ्चित्स्वज्ञानात् पूर्ववृत्तित्वं शुक्तिरूप्यादौ व्यभिचारि । यावत्स्वज्ञानपूर्ववृत्तित्वं घटादावसिद्धम् । स्वप्रत्यक्षपूर्ववृत्तित्वं मुखादौ वृत्त्यस्वीकारपक्षे तत्रासिद्धम् । स्वप्रत्यक्षोत्पत्तिकालोत्पन्नपरिमाणविशेषादावसिद्धं च । हस्तादिपरिमाणप्रत्यक्षे हि न संयुक्तसमवायमात्रं हेतुः । हस्तादिपरिमितवस्त्रादेस्तावदवयवावच्छिन्नचक्षुम्संयोगं विनापि प्रत्यक्षापातात् । किं तु तादृशसंयोगः स्वाश्रयचक्षुस्संयुक्तमनस्संयोगवत्त्वसम्बन्धेन पुरुषनिष्ठेन हेतुः । तादृशसंयो. गवत् समवायस्य विषयनिष्ठसम्बन्धेन हेतुत्वे तु तत्तत्पुरुषीयत्वस्य कार्यकारणतावच्छेदके निवेशे गौरवम् । न चैवं तादृशपरिमाणस्योत्पत्तेः पूर्वक्षणेऽपि तत्प्रत्यक्षमुत्पद्येत । तावदवयवावच्छिन्नसंयोगस्य तत्पूर्वमपि सत्त्वादिति वाच्यम् । विजातीयत्वेनैव तस्य हेतुत्वात् । तादृशसंयोगे तादशवैजात्याभावात् । तथा चोक्तपरिमाणस्योत्पत्तिक्षणेऽपि तत्प्रत्यक्षमित्युक्तरीत्या तत्र हेत्वसिद्धिः स्यादेव । अन्यो
२६
For Private and Personal Use Only