________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
अद्वैतमञ्जरी।
ततादात्म्यसम्बन्धेन सदाकारधीमात्रे प्रकारः । न तु व्यावहारिकपारमार्थिकप्रातीतिकसत्त्वानां भेद इति 'सदिद'मिति धीप्रकारस्वरूपैक्यसाधने न सिद्धसाधनम् । त्रिकालाबाध्यत्वोपलक्षितस्वरूपात्यन्ताभेदस्य प्रातवादिना प्रपञ्चे अनङ्गीकारादिति भावः । अर्थगतं सकलव्यावहारिकविशेष्यकधीप्रकारः पृथक् । 'शुक्तिरूप्यं सत्' 'ब. म सदित्यादिधीविषयाभ्यां प्रातीतिकपारमार्थिकसत्त्वाभ्यामन्यत् । त्रिविधसत्त्वानां लक्षणानि टूतानि । पल्लवाविद्य कार्यगतं तन्यं प्राीतिकं सत्त्वम् । मूलाविद्याकार्यगतं व्यावहारिक । शुद्धचिदूपं पारमार्थिकमित्यादि तत्वदीपनाशक्तम् । व्यर्थं प्रकृतानुमानोत्थापकस्य मते पारमार्थिकस्यैव सत्त्वस्य 'सदिद मिति धीप्रकारत्वेन परमार्थति विशेषणं व्यर्थमित्यर्थः। ईश्वरानुमान इति । मीमांसकं प्रतीत्यादिः । जन्यत्वस्यति। मीमांसकेनेश्वरास्वीकारान्नित्य कृत्य स्वीकारात्तं प्रति जन्यत्वं व्यर्थम् । वाइन प्रकृतानुमानोत्थापकम् । उपरजकत्वन अव्यावर्तकत्वेन । तथा च नोभयवादिसिद्धं व्याव कित्वापेक्ष्यते । किं त्वन्यतरवादिसिद्धम् । उक्तं हि मण्यादौ- अदृष्टाद्वारकोपादानगोचरजन्यकृत्य जन्यानि जन्यानि । समवेतानि स्वजनकादृष्टोत्तरोपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमजन्यानि । समवेतत्वे सति प्रागभावप्रतियोगित्वात् । यदेवं तदेवम् । यथा घटः । न च जन्यत्वस्य व्यावाप्रसिद्धिः । 'प्रमयो घट'इतिवत् अव्यावर्तकत्वेऽपि तदुपरक्तबुद्धेरुद्देश्यत्वेन तस्योपरञ्जकत्वा'दित्यादि । ननु ब्रह्मज्ञानेतराबाध्यत्वमप्रसिद्धम् । मन्मते ज्ञानमात्रस्य सपब्रह्मविषयकत्वेन तदितरवाध्यत्वाप्रसिद्धेः । अथ ब्रह्मज्ञानपदन ब्रह्ममात्रविषयकधीः निवेश्या । तथापि परमते तदप्रसिद्धिः । अतः पक्षहत्वारप्रसिद्धिः कुतो नोच्यते । किं च प्रातिभासिकस्याप्रामाणिकत्वेन तदन्यत्वमप्रसिद्धम् । वेदान्ततात्पर्यप्रमाजन्यत्वस्य शुद्धबमशाब्दप्रमात्वरूपस्वावच्छेदकवटितत्वेन मोक्षहेतुत्वस्य विजातीयज्ञानत्वरूपस्वावच्छेदकघटितत्वेन च तादृशावच्छेदकाप्रसिद्धेः परमते अप्रसिद्धिः । तत्राह-यद्यपीति । अप्रामाणिकस्याले । अप्रसिद्धस्य प्रमाणाविषयस्य चेत्यर्थः । अहृदयवाचामहृदयमेवोत्तरमिति न्यायेन स्वमतासिद्धम्यापि परप्रसिद्धिमात्रेण निषेधप्रतियोगितया प्रयोगः । प्रमाणाविषयस्यापि ममाविषयत्वमात्रेण निषेध्यत्वधीश्च मतद्वयेऽपि स्वीक्रियत इति भावः । अभ्युपगमात् प्रसिद्धिरस्तीत्येका योजना । पक्षहेत्वोस्सत्यन्तस्य प्रसिद्धिरस्तीत्यर्थः । देहात्मक्यादौ बाधव्यभिचारादिवारणाय प्रातीतिकव्यावर्तकसत्यन्तस्थले विशेषणान्तरमाह-आरोपितत्वेनेत्यादिना प्रातिभासिकत्वस्येत्यन्तेन । अभ्युपगमादित्यनुषज्यते । तेनैतादृशप्रातिभासिकस्यापि प्रमाणाविषयत्वेऽपि न क्षतिः । प्रातिभासिकत्वम्य प्रसिद्विरस्तीत्यपरा योजना ।
For Private and Personal Use Only