________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे सत्यत्वानुमानभङ्गः] लघुचन्द्रिका ।
१९१ दस्थाने कुतो न ज्ञानपदं निवेश्यत इति चेन्न । कर्मप्राशस्त्यादौ वेदान्ततात्पर्यभूमजन्यो यः शाब्दबोधः, तदन्याबाध्यं कर्माप्राशस्त्यम् । तत्र बाधापत्तेः । तृतायमिति । स्वग्रन्थे त्वथैव तथोक्तत्वादिति शेषः । तथा च पक्षतावच्छेदके ब्रह्मप्रमान्याबाध्यत्वादिनिवेशे च । अङ्गीकृतमेवेति । तथा च देहात्मैक्ये असदन्यत्वब्रह्मप्रमेत्यादिविशेषणयोस्सत्त्वेन पक्षत्वावश्यकत्वात् प्रतिभासमात्रशरीरत्वरूपप्रातिभासिकत्वस्य हेतौ निवेशे स्वरूपासिद्धिः । ब्रह्मज्ञानान्यबाध्यत्वरूपप्रातिभासिकत्वनिवेशे च व्यभिचारः । न च पक्षीयव्यभिचारो न दोष इति वाच्यम् । अनुकूलतर्के सति पक्षीयव्यभिचारसंशये व्याप्तिग्रहप्रतिबन्धकत्वस्य तान्त्रिकैरस्वीकारेऽपि प्रकते व्यभिचारनिर्णयस्य सत्त्वेन तत्प्रतिबन्धकत्वस्वीकारात् । पक्षत्वे पक्षत्वात् । बाध एव बाधोऽपि । प्राचाम्मते साधकबाधकमानाभावरूपपक्षत्वस्याभाव आश्रयासिद्धिमध्ये निवेश्यत इत्यसिद्धिवाधयोराश्रयासिद्धित्वम् । नव्यमते तु बाध एव । अनुमित्युद्देश्यतावच्छेदकधर्मविशिष्टविषयकधीविरोधिधीविषयस्यैवाश्रयासिद्धित्वात् । स्वबाधकेत्यादि । स्वं प्रातिभासिकरूप्यादिकम् । तद्बाधकाबाध्यः । तत्भ्रमजनकदोषः । तज्जन्यभ्रमविषयः तदेव रूप्यादिकम् । तदन्यत्वं व्यावहारिकमात्रे । स्वेत्यादि । रूप्यादिबाधकाबाध्यस्य 'नेदं रूप्यामित्यादिबाधकस्य निषेध्यत्वेन विषयो रूप्यादिकम् । तदन्यत्वं व्यावहारिकमात्रे । समानाधिकरणति । स्वसमानाधिकरणं यत् कर्म तत्प्रागभावसमानकालीनं ब्रह्माविषयकं ज्ञानम् । तद्बाध्यं रूप्यादिकम् । तदन्यत्वं व्यावहारिकमात्रे । पूर्वोक्तदोषाव्यावृत्तेरित्यनेन दूषणान्तराण्यपि सूचितानि । तथा हि खानादिप्रातिभासिकविशेषस्य स्वबाधकजानबोधवाध्यस्खाप्नादिप्रातिभासिकदोषजज्ञानविषयत्वादाद्ये बाधादिकम् । द्वितीयेऽपि स्वाप्नगजादिषु स्वबाधकजाग्रबोधबाध्यस्खाप्नगजाद्यभावबुद्धेनिषेध्यत्वेन विषयत्वात् बाधादिकम् । जाग्रबोधस्यापि तद्बाधनयोग्यत्वात्। तद्बाधनोपधायकत्वं तु, न निवेशयितुं शक्यम् । तत्तद्वीविश्रान्तत्वेनाननुगतत्वात् । तृतीये त्वप्रसिद्धिः । ईश्वरज्ञानस्यैवोक्तप्रागभावसमानकालीनत्वेन तद्बाध्याप्रसिद्धेः। 'पूर्व तु बादरायणो हेतुव्यपदेशा'दिति न्यायेन मनसि कर्मास्वीकारात् स्वसमानाधिकरणपदेन स्वाधिकरणे मनस्यवच्छेदकतासम्बन्धेन वर्तमानमुच्यते । ईश्वरोपाधिमायापरिणामयोरदृष्टरूपयोः प्रसादकोपयोर्मायावयवमनोवच्छिन्नत्वादित्युक्तावपि स्वत्वबाधकत्वदोषत्वादेरनुगतस्याभावेन तत्तत्प्रातिभासिकव्यक्तिभेदकूटपर्यवसानेन दुर्जेयत्वं तु पक्षत्रयेऽपि । ब्रह्मज्ञानबाध्यशक्तिरूप्यादिविशेषे बाधव्यभिचारादिकं तु पक्षषट्केऽपीति । व्यवहारमात्रमिति । एकमेवाधिष्ठानीभूतं ब्रह्मसत्त्वं कल्पि
For Private and Personal Use Only