________________
Shri Mahavir Jain Aradhana Kendra
१९०
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
सति तात्कालिकबाधधीविषयेऽपि शब्दो ज्ञानं करोति जनयति । शाब्दान्यविशिष्टद्धादेव बाधज्ञानस्योक्तज्ञानोत्पत्त्यनुरोधेन प्रतिबन्धकत्वकल्पनात् । अत्र शुद्धानन्दे सद्वितीयत्वादिधीविषयत्वेनात्यन्तवाधितेऽपि प्रमामेव करोति । न भ्रमम् । कुतः अबाधात् । उत्पत्तिज्ञप्त्योः स्वतस्त्वापवादकयोस्सदोषत्वबाधयोरभावात् । अद्वैतश्रुतौ न दोषस्सम्भाव्यते । न वा अप्रामाण्यज्ञानानास्कन्दितं बाधकज्ञानम् । स्वतः मामाण्येति । उत्पत्तिज्ञप्तिस्वतस्त्वाश्रयप्रामाण्येन निश्चल स्वकार्यक्षमाम् । अवबोधकत्वेन अज्ञातज्ञापकत्वेन । उत्पत्तौ स्वतस्त्वापवादकं निरस्यति - दुष्टेति । ज्ञप्तौ तत् निरस्यति - अवाधादिति । वस्तुनि स्वविषये । निदर्शनमिति । यथा व्यावहारिकप्रामाण्ये आगन्तुकदोषाप्रयुक्तविषयकत्वं व्यवस्थापकं, तथा तात्विकप्रामाण्ये दोषसामान्याप्रयुक्तविषयकत्वमिति स्वापवादकदोषाप्रगुक्तविषयघटितप्रामाण्यपदार्थत्वेन साधारणधर्मेण दृष्टान्तदान्तिकतेति भावः ॥ ॥ इति लघुचन्द्रिकायां भाविबाधोपपादनम् ॥
भिन्नविषयत्वादिनेति । श्रुत्यनुमानविषयमिथ्यात्वाविरोधिव्यावहारिकसत्वविषयकत्वादित्यर्थः । आदिपदात् त्रिकाला बाध्यसद्रूपीय कल्पिततादात्म्यविषयकत्वपरिग्रहः । त्रिकालाबाध्यतादात्म्यस्य मिथ्यात्वाभावाविशिष्टप्रतियोगिकतादात्म्यरूपत्वेन तज्ज्ञानस्य मिथ्यात्वसमानविषयकत्वेऽपि तादृशतादात्म्यस्याध्यस्तत्वेन बाधितत्वनिश्चयात् तज्ज्ञानस्य बाधितविषयकत्वरूपाप्रामाण्यज्ञानास्कन्दितत्वेनाप्रतिबन्धकत्वमिति भावः । व्याप्यत्वासिद्धेरिति । व्याप्तिलक्षणे व्याप्यतावच्छेदकान्तरघटितान्यहेतुतावच्छेदकं निवेश्यत इत्यभिप्रायेणेदम् । अशक्तिविशेषज्ञापकतया व्यर्थविशेषणत्वस्य पुरुषनिग्राहकत्वमात्रम् । न तु हेत्वाभासत्वमिति मते तु व्याप्यत्वासिद्धेरित्यस्य व्याप्यत्वे प्रयोक्तृनिग्राहकान्यहेतुनिष्ठत्वासिद्धेरित्यर्थः । अस्मन्मतामिति । देहात्मैक्यस्य त्वन्मते अनङ्गीकारेऽप्यस्मन्मतमाश्रित्य हेतुप्रयोगेऽस्मन्मतसिद्धे देहात्मैक्ये व्यभिचारवारणमावश्यकमिति भावः । ननु, प्रतिभासमात्लशरीरत्वादिरूपं प्रातिभासिकत्वं हेतौ निवेश्यम् । तस्य च देहात्मैक्ये सत्त्वान्न व्यभिचारस्तत्राह — त्वया हीति । अन्योन्याश्रयत्वादिति । तात्पर्यं हि शाब्दप्रमानुकूलशक्तिः । प्रमात्वं चाबावितार्थकत्वघटितम् । तथा च शब्दैकगम्ये अर्थे बाधाभावस्य शाब्दप्रमोत्पत्तेः पूर्वं ज्ञातुमशक्यत्वादन्योन्याश्रयः । तात्पर्यप्रमायां सत्यां शाब्दप्रमोत्पत्तिः । तस्यां च सत्यां तात्पर्यप्रमेति । न च शाब्दानुमवानुकूलशक्तिरेव तात्पर्यम् । न तु विषयाबाधघटितमिति वाच्यम् । शाब्दभ्रमशक्तौ तात्पर्यत्वाव्यवहारात् । ननु, तात्पर्यप्रमितिजन्येत्यत्र मिति -
For Private and Personal Use Only