________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र. दे भाविबाधोपपत्तिः]
लघुचन्द्रिका ।
यकत्वरूपप्रमात्वस्याभावं प्रति निर्दोषप्रमाणत्वस्य व्यावर्तकधर्मत्वेन तद्वत्तानिश्चयः 'अनयोरन्यारत् बाध्यविषयकमिति धीप्रतिबन्धद्वारा उक्तजिज्ञासाप्रतिबन्धकः स्यादेव । तत्राह--विरुद्धविशेपादर्शनेति । विरुद्धार्थग्राहित्वरूपो यो विरुद्धविशेषरू दानश्चयेत्यर्थः । विशेषदर्शनस्य प्रमात्वव्याप्यतया गृहीतनिर्दोषप्रमाणत्वनिश्चयस्य । शङ्कति । प्रमात्वाभावशङ्केत्यर्थः । तथा च निर्दोषत्वज्ञाने जातेऽपि मिथो विरुद्वयाहिज्ञानद्वयविशेष्यकनिर्दोषत्वज्ञानत्वेन हेतुना तत्राप्रमात्वग्रहेण तस्य नोक्तप्रतिबन्धकत्वमिति भावः । दोषजन्य वोक्तरिति । तथा च दोषजन्यत्वशङ्कया तत्राप्रमात्वसंशयः । वस्तुतः क्लप्तदोषाभावनिश्चयो न स. त्वप्रत्यक्षे सम्भवति । अविष्ठानसत्त्वस्य सान्निध्यादिदोपस्य क्ल तदोपजातीयत्वात् । सुखादौ वृत्त्यस्वीकारपक्षेऽपि सुखादेरेव दोषजन्यत्वेन तदवच्छिन्नसाक्षिणोऽपि तत्सम्भवात् । तदुक्तं विष्णुपुराणे-'यदा तु सर्वं निजरूपि शुद्धं क. मक्षये ज्ञानमपास्तदोषम् । तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तु र वस्तुभेदः ॥' इति । अत एव यदुक्तामित्यादि । उक्तं तार्किकैस्तदेवेत्यादि । उक्तञ्च वार्तिके इहेत्यादि । तथा च प्रत्यक्षस्य प्रामाण्यं सुस्थमिति यत्, तत् अत एव परास्तमिति योजना । जन्मनि जन्मावधिककाले । सर्वबाध इति शेषः । न विद्म इति । प्रत्यक्षादेस्तात्विकप्रामाण्यप्रच्युतिपूर्वकं वेदान्त तात्वि. कप्रामाण्यं स्थास्यतीति यद्यपि निर्णतुं शक्यते, तथापि सर्वबाधो न भविष्यतीति न माध्यमिकस्य बौद्धमुख्यस्य मतं सिध्यतीति भावः । उत्पत्ती स्वतस्त्वं ज्ञानसामान्यसामग्या दोपशून्यया प्रमैत्र जन्यते। न भ्रम इति नियमः । ज्ञप्तौ स्वतस्त्वं ज्ञानग्राहकसामग्या वाधकधीशून्यया प्रमात्वेनैव ज्ञानं गृह्यत इति नियमः । ननु, नेदं रजतमित्यादिप्रत्यक्षस्यापि भ्रमबाधकत्वकाले भ्रमत्वशङ्कासम्भवेन शुक्तिरूप्यादेर्मिथ्यात्वानिश्चयेन आकाशादौ मिथ्यात्वानुमाने दृष्टान्तासिद्धिस्तत्राह-रूप्यादीति । अद्वैतश्रत्यनुगुणत्वेनाद्वैतश्रुतिविरुद्धविषयकत्वाभावेन । शकास्कन्दनं शङ्काविषयत्वम् । वृद्धि प्रपञ्चमिथ्यात्वानुमानम् । मूलहानिः दृष्टान्तासिद्धिः । अत एव अद्वैतश्रुतिविरुद्धविषयकान्यस्याप्रामाण्यशङ्कानास्कन्दितत्वादेव । प्रयोजकेति । शङ्काप्रयोजकेत्यर्थः । यद्यपि सौषुप्तानुभवः अज्ञानोपहितानन्दरूपस्वविषयांशे भ्रम एव, तथापि शुद्धस्याप्युपहितज्ञानविषयत्वनियमेनोपहितानन्दांशे भ्रमत्वे शुद्धानन्दांशेऽपि भ्रमत्वम् । भ्रमत्वशङ्काप्रसरादिति पूर्वपक्षः । सिद्धान्तोऽपि शुद्धानन्दांशे प्रमात्वमादायैव । अत एवाप्रामाण्यशङ्काप्रयोजकाभावादेव । अत्यन्तेत्यादि । कलहादिस्थले अत्यन्ता
For Private and Personal Use Only