________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे अपच्छेदन्यायवैषम्यभङ्गः ] लघुचन्द्रिका ।
१८१
परेषां प्रतिकूलः । अत एव तन्त्ररत्ने व्याख्यातम्-~- 'सत्र तद्दद्यादित्यादिवचनं पूवप्रयोगे दातव्यं यत् प्राप्तं, तत्तत आच्छिद्य पूर्वप्रयोगान्तरे निक्षिपति । सर्वस्वदानेनैव पुनः क्रतावधिकार' इति । तथा चातिथ्यावहिर्यथा आतिच्यात आच्छिद्य उपसत्सु विधीयते । न तदातिथ्याङ्गमिति पूर्वपक्षे उक्तं, तथा प्रकृतेऽपि सर्वस्वं न पूर्वप्रयोगे अङ्गमिति ध्येयम् । नास्तीति । तथा चापच्छेदस्थले बाध्यबाधकभावाभावात्तदृष्टान्तेन प्रत्यक्षस्य श्रुतिबाध्यत्वोक्तिरयुक्तति भावः । नैमित्तिकशास्त्रस्येत्यादि । नानेन वाक्येनाविरोधः प्रतिपाद्यते । क तु बाध्यबाधकभावः । त. था हि शास्त्रदीपिकायाम्-'पूर्व परस्य बाध्यम् । न तु परं पूर्वस्येति सयुक्तिकमपपाद्य 'तस्मात्पूर्वदौर्बल्य'मित्यनेन सौत्रपदेन तत्र सूत्रकारवारस्यमुक्त्वा नैमित्तिकेन नित्यबाधं दृष्टान्तयितुमुक्तवाक्यमुक्तम् । अत एव नित्यमित्यादिवाक्यमग्रिमं शास्त्रदीपिकायां दृष्टान्तबोधकम् । तथा च निमित्तोषजननादित्यादेरयमर्थः । यत्र यत् निमित्तं न जातं, तत्रान्यथा कर्तव्योऽपि ऋतुर्यत्र तज्जातं तत्रान्यथा क्रियते । तस्मान्नित्यनैमित्तिकशास्त्रयोर्व्यवस्थितविषयकत्वसम्भवेनाप्रामाण्यासम्भवात् वाध्यबाधकत्वसम्भव इति तद्वदेव पूर्वापरीभूतविरुद्धापच्छेदनिमित्तकशास्त्रयोऽयवस्थितविषयकत्वसम्भवेन बाध्यबाधकमाव इति । बदरश्यामरक्तत्वधियोऽस्तु न दृष्टान्तता । तयोभिन्नकालीनविषयकत्वेन बाध्यबाधकभावविरहेऽपि प्रकृते यस्मिन् प्रयोगे उत्पनं निमित्तापच्छेदद्वयं तस्मिन्नेव प्रयोगे सर्वस्वदक्षिणत्वनिर्दक्षिणत्वयोनैमित्तिकयोरनुष्ठेयताप्रसक्त्या विरोधेन बाध्यबाधकत्वस्यावश्यकत्वात् । तस्मादविरोधप्रतिपादकमिदं वाक्यमित्युक्तिमौढ्यादेव । तस्मात् षष्ठपश्चमस्थानामुक्ताधिकरणानां सावकाशताज्ञापकत्वात् । अपच्छेदन्यायः पौर्वापर्य इत्याद्युक्तन्यायः । द्वितीयप्रयोग इति। यथा प्रथमप्रयोगे निमित्तसम्बन्धेनानुष्ठेयतया प्रसक्तमपि द्वितीयप्रयोगकालानुष्ठेयतया सावकाशं, तथा श्रुत्या तात्विकप्रामाण्यांश बाधितमपि प्रत्यक्ष व्यावहारिकप्रामाण्ये सावकाशम् । लादतैव प्रत्यक्षप्रामाण्यग्राहकप्रमाणस्य लब्धविषयकत्वसंभवादिति भावः। व्यावहारिकतामाध्ये व्यवहारकालावच्छिन्नं यदबाध्यत्वं तदाश्रयविषयकत्वे । तत्र स. र्वस्वदक्षिणत्वे । एकप्रयोगे अदक्षिणप्रयोगकालानुष्ठानांशे । अत्र श्रुतिबाध्यप्रत्यक्षे । तात्विकांशे कालालवच्छिन्नं यदवाध्यत्वं तदाश्रयविषयकत्यांशे । यथा तत्र पूर्वप्रयोगस्याङ्गं कालान्तराजच्छिन्नं, तथात्र प्रत्यक्षविषयस्य धर्मोऽबाध्यत्वं व्यवहारकालावच्छिन्नम् । परोक्तमनुसृत्येदमुक्तम् । वस्तुतस्तु, पूर्वोक्तरीत्या पूर्वप्रयोगा
त्वमेव नास्तीति कुतस्तस्य कालान्तरावच्छिन्नत्वेन सावकाशत्वम् । सुष्ठक्तमिति । सगुणादिश्रुतेर्व्यवहारकाले प्रवृत्तत्वेन तदुत्तरकालप्रवृत्तनिर्गुणादिश्रुत्या बाधस.
For Private and Personal Use Only