________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रदे प्रत्यक्षस्यागमबाध्यत्वम् ] लघुचन्द्रिका ।
तल्लक्षणेति भावः । अनन्यशेषत्वान्यशेषत्वयोर्मुख्यार्थत्वामुख्यार्थत्वयोः प्रयोजकत्वं व्यवस्थाप्य परोक्त मानान्तरविरोधाविरोधयोस्तदूषयति-अत एवेति । मुख्यामुख्यार्थत्वयोरुक्तप्रयोजकस्यैव प्रामाणिकत्वादित्यर्थः । ननु, प्रस्तरादिवाक्येभ्यः 'सोऽरोदी'दित्यादिवाक्यानां को विशेषः । येन पूर्वेषामेव तसिद्धिपेटिकायां गौणार्यत्रमुक्तम् । नोत्तरेषाम् । तत्राह-एतावास्त्वित्यादि । गुणवादमानं गौणार्थघटितवाक्यार्थबोधकत्वम् । न तु मुख्यार्थकसर्वपदवत्त्वम् । अप्रामाण्यं यथाश्रुतवाक्यार्थे प्रमापकत्वाभावः । भूतार्थवादत्वं यथाश्रुतवाक्यार्थप्रमापकल्वम् । अयमेवेति । अर्थवादानां प्राशस्त्यादिधीद्वारीभूते वाक्यार्थे वाचस्पत्यादिमते तात्पर्यस्यास्वीकारात् । विववरणकारादिमते तत्स्वीकारेऽपि मुख्यतात्पर्यास्वीकारात् मुख्यतात्पर्याविषये अर्थ श्रुतेर्मानान्तरापेक्षया प्राबल्याभावान्मानान्तरबाधितस्य वाक्यार्थस्य नार्थवादेभ्यः प्राशस्त्यधीद्वारतया सिद्धिः । अतः 'प्रजापति'रित्यादौ गौणार्थघटित एव वाक्यार्थी द्वारम् । अग्निरित्यादौ तु मानान्तरप्राप्त एव वाक्यार्थो द्वारं सम्भवतीति न गौणार्थघटितः सः कल्प्यते । 'इन्द्र' इत्यादौ तु यथाश्रुतस्यैव वाक्यार्थस्य द्वारतया सिद्धिः। प्रमाणानः प्रामाण्यस्यौत्सर्गिकत्वेन तात्पर्याविषयस्थाप्यवान्तरतात्पर्यविषयस्य वा तस्य सिद्धिः । अत एव दुःखासम्मिन्नसुखादिरूपे स्वर्गादिस्वरूपे 'यन्न दुःखेने त्यादिवाक्यस्य प्रामाण्यं पूर्वमीमांसकसम्मतम् । इदं चोत्तरमीमांसकसम्मतमपि । उत्तरमीमांसास्थदेवताधिकरणन्यायात् । तथा च तत्रापि गौणार्थकल्पनं न युक्तमिति भावः । अमुख्यार्थत्वं स्वघटकपदार्थसंसर्गान्यतात्पर्यकत्वम् । अमुख्यार्थखमिति । तादृशतात्पर्यकत्वमित्यर्थः । ननु, तत्सिध्यधिकरणे 'आदित्यो यूप'इत्यादौ गौणार्थघटितस्यैव वाक्यार्थस्योक्तत्वात कथं प्राशस्त्यतात्पर्यकत्वम् । तत्राह-तत्सिडीति । तत्रास्त्येवेति । प्रयोजनवदथपर्यवसानस्याध्ययनविधिवललब्धत्वेन प्रयोजनवति कर्मप्राशस्त्यादी अर्थवादाधिकरणसिद्धमर्थवादतात्पर्यमस्त्येव । यद्यपि करणेतिकर्तव्यताविशिष्टभावनायाः प्रवतनारूपविध्यन्वयाद्विशेषणीभूतकरणेतिकर्तव्यतयोरपि तत्सत्त्वात् तस्य तत्साधारण्येन कृतिसाध्यत्वेष्टसाधनत्वाक्षेपकत्वं, तथापि सिद्धे सोमादिरूपेतिकर्तव्यतादौ प्रवृत्त्यभावेनाभिषवादिकर्मरूपव्यापारविशिष्टरूपेणैव तस्य प्रवर्तनान्वयपर्यवसानात् कर्मग एवेष्टसाधनत्वाद्याक्षेपपर्यवसानात्तत्रैवोक्तविशिष्टभावनान्वितत्वेन वार्तिकाद्युक्तस्यापि प्राशस्त्यादेरन्वयपर्यवसानमित्याशयेन कर्मप्राशस्त्येत्युक्तम् । तथा च यत्र पुरुषः प्रवर्तते तत् कर्मैव । तत्रैव प्रवर्तनान्वये विधेस्तात्पर्यात्तत्रैवेष्टसाधनत्वादिकमाक्षिप्यत इति तत्रैव प्राशस्त्यान्वये सार्थवादविधिवाक्यस्य तात्पर्यमिति भावः । प्रस्तरादिवाक्यवैषम्यं प्रत्यक्षादिव्यावहारिकप्रमाणबाधितार्थकत्वेन गौणा
मग एवेष्टसाधनवान्वयपर्यवसाना प्रवर्तनान्वये
For Private and Personal Use Only