________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी ।
नत्वेऽपि तदभेदस्यापि स्वीकारात् । न हि विशिष्टकेवलयोरत्यन्तभेदः । येन वि. शिष्टधीः विशेष्ये विशेषणसंसर्ग न विषयीकुर्यात् । किं तु सोमविशिष्टः याग इति सामानाधिकरण्यप्रत्ययेन तयोर्भेदाभेदस्वीकारेण विशेषणसंसृष्टरूपस्य केवलविशेप्यभिन्नस्यापि विशेषणसंसर्गघटितत्वात् विशिष्टधीविशेष्ये विशेषणसंसर्गविषयिण्येव । तथा हि विशिष्टस्य तेभ्योऽतिरिक्तत्वेऽपि हि नैल्यविशिष्टघटादिप्रकारकज्ञानोत्तरं केवलघटाद्यभावबुद्धेवि घटादौ नैल्याद्यभावबुद्धेरनुदयात् नीलघटस्य विशेष्ये केवलघटप्रकारकत्वस्येव घटे नैल्यप्रकारकत्वस्यापि नैल्यविशिष्टघटप्रकारकयुद्धौ स्वीकाराद्विशिष्टविषयकधीः केवलविशेष्ये विशेषणसंस
विषयिकैव । यदि तु विशिष्टप्रकारकधियः केवलप्रकारकत्वाद्यस्वीकारेऽपि तादृशताढशबुद्धिं प्रति पृथगेव विरोधित्वं कल्प्यते, तदा गौरवम् । तस्मात्तस्यां केवलप्रकारकत्वादिकमावश्यकम् । एतदभिप्रायेणैव पश्वेकत्वाधिकरणादौ विशिष्टविधेविशेषणविधिसापेक्षत्वं 'नागृहीतविशेषणा बुद्धिविशिष्टे उपजायत' इति न्यायादित्यादिकं टुप्टीकातन्त्ररत्नादावुक्तम् । ननु, 'सोमेन यजेते'ति सोमादिपदघटितवाक्यम्य केवलयागभावनाप्रवर्तना न तात्पर्यविषयः । किं तु यजेतेत्यस्यैव । तथा च सोमेनेत्यादेरमुख्यार्थकत्वं स्थितम् । तत्राह-मत्वर्थलक्षणायामपि स्वार्थापरित्यागाचेति । यद्यपि सोमपदे सोमसाध्यलक्षणया 'सोमसाध्याभिन्नयागेनेष्टं भावयेदिति वाक्यार्थधीः स्वीक्रियते । अन्यथा समानपदोपात्तत्वप्रत्यासक्त्या प्रथम भावनायां यागस्य करणत्वेनान्वयादाकांक्षाविरहेण सोमस्य करणत्वेनान्वयानुपपत्तेः । तथापि सोमस्य विशेषणत्वेनैवान्वयः । नोपलक्षणत्वेन । विशेषणत्वस्यौत्सर्गिकत्वात् । तथा च विशेष्यभूतयागान्विते करणत्वे सोमस्याप्यन्वयात् सोमेनेति पदस्य मुख्यार्थो न त्यज्यते । न च यागकरणत्वान्वितभावनायां सोमकरणत्वस्य नैराकांक्ष्यादनन्वयस्तदवस्थ इति वाच्यम् । करणीभूते यागे करणीभूतसोमसाध्यत्वबोधेन यागद्वारा करणत्वपर्यवसानात् । यागस्य सोमसाध्यत्वं हि सोमसाधनकत्वम् । तथा च करणसाधनत्वे सति करणत्वं करणद्वारकं करणत्वमितिकर्तव्यतात्वम् । अतः करणत्वबोधस्येतिकर्तव्यतात्वबोधे पर्यवसानात् नैराकांक्ष्यम् । न च सोमस्य यागसाधनत्वे तात्पर्याभावस्योक्तत्वात् करणद्वारके करणत्वे न तात्पर्यम् । किं तु करणत्वमात्रे । तस्य च नैराकांक्ष्यमेवेति वाच्यम् । बोधविषयत्वं हि यत्र पर्याप्तं, तत्राकांक्षा वाच्या । न तु तात्पर्यविषयत्वं यत्र पर्याप्तम् । शाब्दबोधविषयतापर्याप्तावेव साकाङ्क्षत्वस्य नियामकत्वात् । तथा च सोमेनेत्यादेस्सोमकरणिकायां यागकरणकभावनायां तात्पर्यात्तात्पर्यविषयस्वार्थबोध
For Private and Personal Use Only