________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अद्वैतमञ्जरी। .
दृशानुमित्यस्वीकारस्योक्तयुक्तत्वात् । न च पृथिवीत्वावच्छेदेन पृथिव्याः पक्षत्वे अन्वयदृष्टान्ताभावे नान्वयव्याप्तिग्रह इति वाच्यम् । पक्षैकदेशस्य घटादेरन्वयदृष्टान्तत्वसम्भवाद । पटादौ साध्यसिद्धावपि न सिद्धसाधनम् । प्रथिवीत्वावच्छेदेन साध्यस्यासिद्धत्वात् । ननु, परामर्शाद्युत्तरं जायमानस्य ज्ञानस्थालौकिकप्रत्यक्षत्वस्वीकारे तत्र परामर्शादेरुपयोगो न स्यात् । इष्टापत्तौ च धूमेन चह्निवत्ती ज्ञात इति धीः पक्षतया पर्वते वह्निात इति धीश्च न स्यात् । तस्मात् प्रत्यक्षसामग्रीविलक्षणसामग्रीकत्वेनाप्रत्यक्षमनुमितिरूपं ज्ञानमङ्गीकार्यमिति नानुमितिमात्रोच्छेद इति चेन्न । परामर्शस्य तादृशप्रत्यक्षगतप्रमात्वप्रत्यक्षोपयुक्तत्त्वात् । वहयादिव्याप्यवद्विशेष्यकवयादिप्रकारकज्ञानत्वरूपस्य वहयादिप्रमात्वव्याप्यधर्मस्य हि निश्चयो वयादिप्रमात्वस्य विपरीतज्ञानोत्तरप्रत्वक्षे निश्चये प्रयोजकः । 'पक्षतया जानामी तिधीस्तु नाङ्गीक्रियते । तस्या हेतुत्वे प्राभाकरादीनां बहूनां विवादात् । न च 'वह्निमनुमिनोमा'ति धीसिद्धस्यानुमितित्वस्य कार्यमात्रनिष्ठनातितया परामर्शादिकार्यतावच्छेदकत्वमावश्यकमिति वाच्यम् । अनुमितित्वस्य तादृशव्याप्यधर्मवत्तानिश्चयनिश्चितप्रमात्वकप्रत्यक्षत्वरूपत्वेनानातित्वात् । अभ्युपगमे तु पक्षनरादिस्वीकारादरे तु । नैवेति। पर्वतीयवहेरज्ञानेऽपि तद्विशेष्यकानुमितिसम्भवादित्यादिः । ननु, पक्षविशेष्यकपरामत्तिरं पक्षीयसाध्यव्यक्त्यज्ञाने साध्यविशेष्यकानुमितेः पक्षधराद्यैरप्यनुक्तत्त्वातत्रानुमित्यपलापादनुपपत्तिरत्स्येव । तत्राह-अनुमितरिति । पक्षविशेष्यकपरामर्शजन्यानुमितेरित्यर्थः । तथा च पर्वतोद्देश्यकवह्निविधेयकानुमितित्वेनैव तादृशपरामर्शविशिष्टत्वेनैव वा तादृशपरामर्शकार्यतास्वीकारात् साध्यविशेष्यकानुमितेरपि तत्सम्भवान्नानुपपत्तिः । पक्षीयसाध्यस्य ज्ञातत्वे तस्यानुमितौ विशेषणत्वम् । तदभावे विशेष्यत्वम् । पक्षधरोक्तेरादरस्तु, पक्षविशेष्यकत्वानियमज्ञापनमात्रार्थ इति भावः । स्वरूपतः इन्द्रियसनिकृष्टनिष्ठज्ञायमानधूमत्वादिव्यक्तित्वेन । प्रत्यासक्तिः धूमादिप्रत्यक्षे कारणम् । धूमनिष्ठेति । धूमविशेण्यकेत्यर्थः । तत्र सकलधूमेषु ज्ञायमानधूमत्कव्यक्तित्वेन तत्र धूमत्वस्य सत्त्वेऽ पि चक्षुस्सन्निकृष्टनिष्ठत्वविशिष्टोक्तव्यक्तित्वरूपेणामावः । धूमे धूमत्वप्रत्यक्षकाले तधूमे तादृशव्यक्तित्वरूपेण धूमत्वसत्त्वं भवति । तथा च तादृशव्यकित्वविशिष्टस्य समवायेन हेतुत्वासम्भवेऽपि स्वसमवायिवृत्तित्वोपलक्षितधूमत्वसम्बन्धेन हेतुत्वमलौकिकधूमनिष्ठमुख्यविशेष्यतासम्बन्धेन धूमत्वप्रकारकं प्रत्यक्ष प्रति सम्भवति । अतो धूलीपटले धूमभूमेत्युक्तम् । न चेन्द्रियसन्निकृष्टविशेष्यकधीप्र
For Private and Personal Use Only